________________
Shri Mahavir Jain Araplar Kendra
www.kobatirth.org
Acharya Shri Kejashpagarsuri Gyanmandir
सूत्रम्
पृच्छति किमर्थमेतदिति, किन्त्वाज्ञयैव कर्त्तव्यतया श्रद्दधाति, यदत्र कारणं तत् पूज्या एव
जानते, एवं यः परिणामयति स आज्ञापरिणामः । तत्परीक्षा च वृक्षे बीजकाये च वक्ष्यमाणरीत्या व्यवहार
कर्त्तव्या। आज्ञापरिणामत्वं परीक्ष्य पुनरिदं परीक्षणीयम् यथा-किमेषोऽवग्रहणसमर्थो
धारणासमर्थश्च? किं वा न ? इति। तत्राध्ययनादि परीक्ष्य सूत्रे च शब्दार्थे च अमोहनं दशम उद्देशकः IM मोहरहितं समस्तम् आसमन्ताद् धारयतीत्येवंशीलोऽमोहनाधारी तं परीक्षेत ॥ ४४२३ ॥ १६५८ (B) तत्र वृक्षेणाऽऽज्ञापरिणामित्वपरीक्षामाह
दुट्ठ महंत महिरुहे, गणितो रुक्खे विलग्गिउं डेव।। अप्परिणय बेति तहिं, न वट्टइ रुक्खे वि आरोढुं ॥ ४४२४॥ किं वा मारेयव्वो, अहयं ? तो बेह डेव रुक्खातो।। अतिपरिणामो भणती, इय होऊ अम्ह वेसिच्छा॥ ४४२५॥
[जी.भा.५७१-७२] | दृष्ट्वा महतो महीरुहान् गणिकः आचार्यो ब्रूते-अस्मिन्नुच्चस्त्वेन तालप्रमाणे वृक्षे विलग्य
गाथा ४४२२-४४२९ | शिष्यपरीक्षा
|१६५८ (B)
For Private And Personal