SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Araplar Kendra www.kobatirth.org Acharya Shri Kejashpagarsuri Gyanmandir सूत्रम् पृच्छति किमर्थमेतदिति, किन्त्वाज्ञयैव कर्त्तव्यतया श्रद्दधाति, यदत्र कारणं तत् पूज्या एव जानते, एवं यः परिणामयति स आज्ञापरिणामः । तत्परीक्षा च वृक्षे बीजकाये च वक्ष्यमाणरीत्या व्यवहार कर्त्तव्या। आज्ञापरिणामत्वं परीक्ष्य पुनरिदं परीक्षणीयम् यथा-किमेषोऽवग्रहणसमर्थो धारणासमर्थश्च? किं वा न ? इति। तत्राध्ययनादि परीक्ष्य सूत्रे च शब्दार्थे च अमोहनं दशम उद्देशकः IM मोहरहितं समस्तम् आसमन्ताद् धारयतीत्येवंशीलोऽमोहनाधारी तं परीक्षेत ॥ ४४२३ ॥ १६५८ (B) तत्र वृक्षेणाऽऽज्ञापरिणामित्वपरीक्षामाह दुट्ठ महंत महिरुहे, गणितो रुक्खे विलग्गिउं डेव।। अप्परिणय बेति तहिं, न वट्टइ रुक्खे वि आरोढुं ॥ ४४२४॥ किं वा मारेयव्वो, अहयं ? तो बेह डेव रुक्खातो।। अतिपरिणामो भणती, इय होऊ अम्ह वेसिच्छा॥ ४४२५॥ [जी.भा.५७१-७२] | दृष्ट्वा महतो महीरुहान् गणिकः आचार्यो ब्रूते-अस्मिन्नुच्चस्त्वेन तालप्रमाणे वृक्षे विलग्य गाथा ४४२२-४४२९ | शिष्यपरीक्षा |१६५८ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy