________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashgagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः
१६५९ (A)
तत आत्मानं डिप, प्रपातं कुरु' इत्यर्थः । एवमुक्ते तत्रापरिणामको ब्रूते-'न वर्त्तते वृक्षे
विलगितुं साधोः सचित्तत्वात् वृक्षस्य प्रपातं च कुर्वत आत्मविराधना भवति, सा च भगवता M निषिद्धा, किं वाऽहकमुपायेन मारयितव्योऽभिप्रेत:?' ततो बूथ 'वृक्षादात्मानं डिपेति'।
अतिपरिणामकः पुनरिदं भणति-'इति एवं भवतु, करोमि प्रपातमिति भावः, अस्माकमप्येषा इच्छा वर्तते' ॥४४२४॥ ४४२५॥
बेइ गुरू अह तं तू, अपरिछियत्थे पभाससे एवं । किं व मए तं भणितो?, आरुह रुक्खे उ सच्चित्ते ॥ ४४२६॥
_ [जी.भा.५७३] अथ अनन्तरं तम् अतिपरिणामं शिष्यं गुरुबूते अपरीक्षिते-अपरिभाविते मद्वचनस्यार्थे | त्वम् एवम् उक्तप्रकारेण प्रभाषसे, यथा-'करोमि प्रपातम्,अस्माकमप्येषा इच्छा वर्त्तते'। अपरिणामकमधिकृत्य ब्रूते 'त्वं वा मया किमेवं भणितः? यथा सचित्ते वृक्षे आरोह, नोच्यते न वर्तते साधोवृक्षे विलगितुमिति। किन्त्वेतन्मयोक्तम्' ॥ ४४२६ ॥ तदेवाह
गाथा ४४२२-४४२९ | शिष्यपरीक्षा
१६५९ (A)
For Private And Personal