SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X व्यवहारसूत्रम् दशम अथ अनन्तरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे श्री || शिष्यम् ‘आर्य! युष्माकं सकाशे शोधिं कर्तुमिच्छामि' इत्येतत् कथयित्वा प्रेषयति ॥४४२१ ॥ सो वि अपरक्कमगती, सीसं पेसेइ धारणाकुसलं । एयस्स दाणि पुरओ, करेहि सोहिं जहावत्तं ॥ ४४२२॥ उद्देशकः [तुला- जी.भा.५६९] १६५८ (A) सोऽपि आलोचनाचार्यः अपराक्रमगतिः, न विद्यते पराक्रमो गतौ यस्येति विग्रहः, |* शिष्यं धारणाकुशलं प्रेषयति। यस्त्वालोचयितुकामेन प्रेषितस्तस्य सन्देशं कथयति, यथा'इदानीमेतस्य पुरतो यथावृत्तां शोधिं कुरु' ॥ ४४२२॥ गाथा अपरक्कमे अ सीसं, आणापरिणामगं परिच्छेज्जा । ४४२२-४४२९ शिष्यपरीक्षा रुक्खे य बीयकाए, सुत्ते चाऽमोहणाधारिं ॥ ४४२३॥ [जी.भा.५७०] स आलोचनाचार्योऽपराक्रमः शिष्यमाज्ञापरिणामकं परीक्षेत- कि मेष | |१६५८ (A) आज्ञापरिणामकः? किं वा न? इति। आज्ञापरिणामको नाम-यद् आज्ञाप्यते तत्कारणं न For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy