________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
X
व्यवहारसूत्रम् दशम
अथ अनन्तरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे श्री || शिष्यम् ‘आर्य! युष्माकं सकाशे शोधिं कर्तुमिच्छामि' इत्येतत् कथयित्वा प्रेषयति ॥४४२१ ॥
सो वि अपरक्कमगती, सीसं पेसेइ धारणाकुसलं ।
एयस्स दाणि पुरओ, करेहि सोहिं जहावत्तं ॥ ४४२२॥ उद्देशकः
[तुला- जी.भा.५६९] १६५८ (A)
सोऽपि आलोचनाचार्यः अपराक्रमगतिः, न विद्यते पराक्रमो गतौ यस्येति विग्रहः, |* शिष्यं धारणाकुशलं प्रेषयति। यस्त्वालोचयितुकामेन प्रेषितस्तस्य सन्देशं कथयति, यथा'इदानीमेतस्य पुरतो यथावृत्तां शोधिं कुरु' ॥ ४४२२॥
गाथा अपरक्कमे अ सीसं, आणापरिणामगं परिच्छेज्जा ।
४४२२-४४२९
शिष्यपरीक्षा रुक्खे य बीयकाए, सुत्ते चाऽमोहणाधारिं ॥ ४४२३॥ [जी.भा.५७०] स आलोचनाचार्योऽपराक्रमः शिष्यमाज्ञापरिणामकं परीक्षेत- कि मेष
| |१६५८ (A) आज्ञापरिणामकः? किं वा न? इति। आज्ञापरिणामको नाम-यद् आज्ञाप्यते तत्कारणं न
For Private And Personal