SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailaspsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६५७ (B) + अपरक्कमो मि जातो, गंतुं जे कारणं च उप्पन्नं । अट्ठारसमन्नयरे, वसणगतो इच्छिमो आणं ॥ ४४१९॥ [जी.भा.५६७] स आलोचयितुकामश्चिन्तयति–साम्प्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीपं गन्तुं . न शक्नोमि, कारणं च मम तत्पार्श्वगमननिमित्तं समुत्पन्नम्, यतोऽष्टादशानां-व्रतषट्कादीनां अन्यतरस्मिन्नतीचारे व्यसनगतः पतितः, तस्मादिच्छाम्याज्ञाव्यवहारमिति ॥ ४४१९ ॥ तदेव सविशेषं भावयतिअपरक्कमो तवस्सी, गंतुं जे सोहिकारसमीवम्मि । आगंतु न चाएइ, सो सोहिकरो वि देसाओ ॥ ४४२०॥ स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमः। यस्य समीपे शोधिः कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति ॥४४२० ।__ अह पट्ठवेइ सीसं, देसंतरगमणनट्ठचेट्ठागो । इच्छामऽज्जो! काउं, सोहिं तुब्भं सगासम्मि ॥ ४४२१॥ X. I सूत्र ४६ गाथा ४४१२-४४२१ श्रुतव्यवहाराऽऽज्ञाव्यवहारौ १६५७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy