________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailaspsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६५७ (B)
+
अपरक्कमो मि जातो, गंतुं जे कारणं च उप्पन्नं । अट्ठारसमन्नयरे, वसणगतो इच्छिमो आणं ॥ ४४१९॥ [जी.भा.५६७]
स आलोचयितुकामश्चिन्तयति–साम्प्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीपं गन्तुं . न शक्नोमि, कारणं च मम तत्पार्श्वगमननिमित्तं समुत्पन्नम्, यतोऽष्टादशानां-व्रतषट्कादीनां अन्यतरस्मिन्नतीचारे व्यसनगतः पतितः, तस्मादिच्छाम्याज्ञाव्यवहारमिति ॥ ४४१९ ॥
तदेव सविशेषं भावयतिअपरक्कमो तवस्सी, गंतुं जे सोहिकारसमीवम्मि । आगंतु न चाएइ, सो सोहिकरो वि देसाओ ॥ ४४२०॥
स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमः। यस्य समीपे शोधिः कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति ॥४४२० ।__ अह पट्ठवेइ सीसं, देसंतरगमणनट्ठचेट्ठागो ।
इच्छामऽज्जो! काउं, सोहिं तुब्भं सगासम्मि ॥ ४४२१॥
X.
I
सूत्र ४६
गाथा ४४१२-४४२१
श्रुतव्यवहाराऽऽज्ञाव्यवहारौ
१६५७ (B)
For Private And Personal