________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash agarsuri Gyanmandir
श्री
10
व्यवहारसूत्रम् दशम उद्देशकः
१६५७ (A)
कुलादिकार्येषु व्यवहारे उपस्थिते यद् भगवता भद्रबाहुस्वामिना कल्प-व्यवहारात्मकं | | सूत्रं नियूढं तदेव अनुमजन् निपुण-निपुणतरार्थपरिभावनेन तन्मध्ये प्रविशन् व्यवहारविधिं |, यथोक्तं सूत्रमुच्चार्य तस्यार्थं निर्दिशन् य प्रयुङ्क्ते स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञप्तः ॥ ४४१६॥ |
एसो सुयववहारो जहोवएसं जहक्कम कहितो । आणाए ववहारं, सुण वच्छ जहक्कम वोच्छं ॥ ४४१७॥ [जी.भा.५६५]
एष श्रुतव्यवहारो यथोपदेशं यथाक्रमं कथितः अत उर्ध्वमाज्ञया व्यवहारं यथाक्रम वक्ष्ये तं च वक्ष्यमाणं वत्स शृणु ॥४४१७॥
सूत्र ४६ समणस्स उत्तमढे, सल्लद्धरणकरणे अभिमुहस्स ।
४४१२-४४२१ दूरत्था जत्थ भवे, छत्तीसगुणा उ आयरिया ॥ ४४१८॥ [जी.भा.५६६]
श्रुतव्यश्रमणस्य उत्तमार्थे भक्तप्रत्याख्याने व्यवसितस्य यत् किमपि शल्यमनुद्धतमस्ति वहाराऽऽज्ञातदुद्धरणकरणे अभिमुखस्य यत्र प्रायश्चित्तव्यवहारे षट्त्रिंशद्गुणा आचार्या दूरस्था
व्यवहारौ भवेयुस्तत्राऽऽज्ञया व्यवहारः ॥ ४४१८ ॥
|१६५७ (A) कथम्? इत्याह
गाथा .
H
For Private And Personal