SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६३७ (B) हंदी ! परीसहचमू, जोहेयव्वा मणेण काएण । तो मरणदेसकाले, कवयब्भूओ उ आहारो ॥ ४३४२॥ [जी.भा.४७८,नि.भा.३९२५] |* हंदीति चोदकामन्त्रणे। हे चोदक! परीषहचमूः परीषहसेना मनसा कायेन उपलक्षणमेतत्, वाचा च योधितव्या, ततस्तस्याः पराजयनिमित्तं मरणदेशकाले मरणसमये योधस्य कवचभूत आहारो दीयते ॥ ४३४२॥ एतदेव विभावयिषुरिदमाहसंगामदुगं महसिल-रहमुसले चेव तू परूवणया । असुर-सुरिंदाऽऽवरणं, चेडग एगो गह सरस्स॥ ४३४३॥ [जी.भा.४७९,नि.भा.३९२६] चेटकस्य कोणिकस्य च परस्परं विग्रहे कोणिकपक्षे सङ्ग्रामद्वयम् 'असुरेन्द्रः चमरः | कृतवान्। तद्यथा-महाशिलाकण्टकं रथमुशलं च । तस्य प्ररूपणा यथा व्याख्याप्रज्ञप्तौ तथा कर्तव्या। सुरेन्द्रेण च-शक्रेण कोणिकस्याऽऽवरणं कृतम्, कठिनवज्रमयप्रतिरूपके स गाथा ४३३७-४३४३ असमाधी यतना १६३७ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy