________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६३७ (B)
हंदी ! परीसहचमू, जोहेयव्वा मणेण काएण । तो मरणदेसकाले, कवयब्भूओ उ आहारो ॥ ४३४२॥
[जी.भा.४७८,नि.भा.३९२५] |* हंदीति चोदकामन्त्रणे। हे चोदक! परीषहचमूः परीषहसेना मनसा कायेन उपलक्षणमेतत्, वाचा च योधितव्या, ततस्तस्याः पराजयनिमित्तं मरणदेशकाले मरणसमये योधस्य कवचभूत आहारो दीयते ॥ ४३४२॥
एतदेव विभावयिषुरिदमाहसंगामदुगं महसिल-रहमुसले चेव तू परूवणया । असुर-सुरिंदाऽऽवरणं, चेडग एगो गह सरस्स॥ ४३४३॥
[जी.भा.४७९,नि.भा.३९२६] चेटकस्य कोणिकस्य च परस्परं विग्रहे कोणिकपक्षे सङ्ग्रामद्वयम् 'असुरेन्द्रः चमरः | कृतवान्। तद्यथा-महाशिलाकण्टकं रथमुशलं च । तस्य प्ररूपणा यथा व्याख्याप्रज्ञप्तौ तथा कर्तव्या। सुरेन्द्रेण च-शक्रेण कोणिकस्याऽऽवरणं कृतम्, कठिनवज्रमयप्रतिरूपके स
गाथा ४३३७-४३४३ असमाधी यतना
१६३७ (B)
For Private And Personal