________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१५७१ (B)
आयारे१ सुयविणए२, विक्खिवणे३ चेव होइ बोधव्वे। दोसस्स य निग्घाए४, विणए चउहेस पडिवत्ती ॥ ४१११॥ [जी.भा.२१३]
आचारे विनयः आचारविनयः१ श्रुतविनयः२ विक्षेपणे चैव विनयो भवति बोद्धव्य इति विक्षेपणाविनयः३ दोषे निर्घातविनयश्च४ । एषा चतुर्द्धा विनये प्रतिपत्तिः ॥ ४१११ ॥
तत्राऽऽचारविनयमाहआयारे विणयो खलु, चउव्विहो होइ आणुपुव्वीए। संजमसामायारी१, तवेर य गणविहरणा३ चेव ॥ ४११२॥ एगल्लविहारे या४, सामायारी उ एस चउभेया। एयासिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ४११३॥
[जी.भा.२१४-२१५] आचारे आचारविषयः खलु विनयश्चतुर्विधो भवति आनुपूर्व्या परिपाट्या। तद्यथा
गाथा ४१०३-४११३
षट्त्रिंशत्स्थानानि
|१५७१ (B)
For Private And Personal