________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५७२ (A)
| संयमसामाचारी१ तपःसामाचारी२ गणविहरणसामाचारी३ एककविहारसामाचारी४ च।
एवमेषा चतुर्भेदा सामाचारी। एतासां सामाचारीणां विभागं यथानुपूर्व्या वक्ष्यामि॥ ४११२ ॥ ४११३॥
तत्र संयमसामाचारीमाहसंजममायरति सयं, परं च गाहेति संयम नियमा। सीयंते थिरीकरणं, उज्जयचरणं च उववूहे१ ॥ ४११४॥ [जी.भा.२१६]
स्वयं संयममाचरति१ परं च नियमात् संयम ग्राहयतिर तथा संयमविषये सीदति |* स्थिरीकरणं विधत्ते३ उद्यतचरणं तु उपबृंहयति४। एषा संयमसामाचारी ॥ ४११४ ॥ सम्प्रति संयममेव कथयति
४११४-४१२२
| श्रुतविनयादिः सो सत्तरसो पुढवादियाण घट्ट परिताव उद्दवणं।
१५७२ (A) परिहरियव्वं नियमा, संजमगो एस बोधव्वो१॥ ४११५॥ [जी.भा.२१७] स संयमः सप्तदशः सप्तदशप्रकारो विस्तरतः। सझेपतः पुनः पृथिव्यादीनां षण्णां ||
गाथा
For Private And Personal