________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५७२ (B)
www.kobatirth.org
* कायानां घट्टनं परितापनमपद्रावणं च नियमात् परिहर्त्तव्यमिति । एष संयमो बोद्धव्यः । संयमक इति प्राकृतत्वात् स्वार्थे कप्रत्ययः ॥ ४११५॥
उक्त संयमसामाचारी१ । तपः सामाचारीमाह
Acharya Shri Kailashsagarsuri Gyanmandir
पक्खिय-पोसहिएसुं, कारयति तवं सयं करोति य ।
भिक्खायरियाए तहा, निजुंजति परं सयं चावी ॥ ४११६ ॥ [ जी.भा. २१८]
पाक्षिके अर्द्धमासपर्वणि पौषधिकेषु च अष्टम्यादिषु पर्वषु परं तपः कारयितुमुद्यतो भवति, स्वयमपि च करोति । तथा भिक्षाचर्यायां परं नियुङ्गे, प्रयोजनमपेक्ष्य स्वयमपि भिक्षाचर्यां गच्छति ॥ ४११६ ॥
सव्वम्मि बारसविहे, निउंजइ परं सयं च उज्जुत्तो २ । गणसामायारीए, गणं विसीयंत चोदेति ॥ ४११७॥ [जी.भा.२१९]
१. कारयति स्वयमपि मु. ॥
For Private And Personal
܀܀܀
गाथा ४११४-४१२२
श्रुतविनयादिः
१५७२ (B)