SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५७२ (B) www.kobatirth.org * कायानां घट्टनं परितापनमपद्रावणं च नियमात् परिहर्त्तव्यमिति । एष संयमो बोद्धव्यः । संयमक इति प्राकृतत्वात् स्वार्थे कप्रत्ययः ॥ ४११५॥ उक्त संयमसामाचारी१ । तपः सामाचारीमाह Acharya Shri Kailashsagarsuri Gyanmandir पक्खिय-पोसहिएसुं, कारयति तवं सयं करोति य । भिक्खायरियाए तहा, निजुंजति परं सयं चावी ॥ ४११६ ॥ [ जी.भा. २१८] पाक्षिके अर्द्धमासपर्वणि पौषधिकेषु च अष्टम्यादिषु पर्वषु परं तपः कारयितुमुद्यतो भवति, स्वयमपि च करोति । तथा भिक्षाचर्यायां परं नियुङ्गे, प्रयोजनमपेक्ष्य स्वयमपि भिक्षाचर्यां गच्छति ॥ ४११६ ॥ सव्वम्मि बारसविहे, निउंजइ परं सयं च उज्जुत्तो २ । गणसामायारीए, गणं विसीयंत चोदेति ॥ ४११७॥ [जी.भा.२१९] १. कारयति स्वयमपि मु. ॥ For Private And Personal ܀܀܀ गाथा ४११४-४१२२ श्रुतविनयादिः १५७२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy