SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 श्री व्यवहार सूत्रम् दशम उद्देशकः तृतीयो भक्तप्रत्याख्याता। तत्रायं च विधि:- एकस्य गीतार्थस्य भक्त-पानमार्गणाय गमनम् द्वितीयेन च तृतीये तृतीयस्य भक्तप्रत्याख्यातुः अशून्यकरणम् एकः तत्पार्श्वे तिष्ठति अपरो भक्त-पानमार्गणाय गच्छतीति भावः ॥ ४३०३ ॥ ___ गतं निर्यापकद्वारम् १५ । अधुना ‘दव्वदायणा चरिमे' [गा.४२०९] इत्यस्य द्वारस्य व्याख्यानार्थमाह तस्स य चरिमाहारो, इट्ठो दायव्वो तण्हछेयट्ठा। सव्वस्स चरमकाले, अतीव तण्हा समुप्पज्जे ॥ ४३०४॥ [जी.भा.४३८] १६२६ (B) गाथा ४४३०२-४३०७ चरिमाहारस्वरूपादिः भक्तप्रत्याख्यायकस्य सर्वस्यापि चरमकाले अतीव तृष्णा आहारकाङ्क्षा समुत्पद्यते तेन तस्य भक्तप्रत्याख्यातुकामस्य तृष्णाछेदार्थम् आकाङ्क्षाव्यवच्छेदाय इष्टश्चरमाहारो दातव्यः ॥ ४३०४॥ कीदृशः? इत्याह |१६२६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy