________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६२७ (A)
नव विगति सत्त ओयण, अट्ठारसवंजणुच्चपाणं च । अणुपुव्विविहारीणं, समाहिकामाण उवहरिउं ॥ ४३०५॥
[जी.भा.४३९,नि.भा.३८८७] नव विकृतयोऽवगाहिमदशमाः, शाल्यादिभेदतः सप्तविध ओदनः, अष्टादशव्यञ्जनानि शास्त्रप्रसिद्धानि, उच्चम् अतिप्रशस्यं पानं द्राक्षपानादि, एतत् सर्वम् आनुपूर्वीविहारिणाम् आनुपूर्व्या शनैः शनैराहारमोचनेन भक्तप्रत्याख्यानं प्राप्तवतां समाधिकामानां समाधिमभिलषतां समाधिकरणनिमित्तम् उपहृत्य दत्त्वा तस्य तृष्णाव्यवच्छेदः क्रियते॥ ४३०५ ॥ अथवा
काल-सहावाणुमतो, पुव्वं झुसितो सुतो व दिट्ठो वा । झोसिज्जइ सो से तह, जयणाए चउव्विहाहारो ॥ ४३०६॥
[जी.भा.४४०,नि.भा.३८८८] कालानुमतः स्वभावानुमतश्च तेन य पूर्वमाहारः योषितः सेवितः । स कथं
गाथा ४३०२-४३०७ चरिमाहारस्वरूपादिः
१६२७ (A)
For Private And Personal