SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री TELE व्यवहार सूत्रम् दशम उद्देशकः १६२७ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir * साधुभिर्ज्ञातव्य ईदृश एतस्य कालस्वभावानुमत आहार : ? [ इत्याह ] श्रुतो वा कस्यापि कथनतः, दृष्टो वा कदाचित् साक्षाद्दर्शनात् परिज्ञातो यथैतस्य ईदृश आहारो रोचत इति । स चतुर्विधः अशन-पान-खादिम - स्वादिमरूपो यतनया प्रथमत उद्गमादिशुद्धस्यालाभे पञ्चकपरिहाण्या याचित्वा तस्य भक्तं प्रत्याख्यातुकामस्य झोष्यते दीयत इत्यर्थः ॥ ४३०६॥ अथ को गुणस्तस्य चरमाहारेण दत्तेन ? इत्यत आह तण्हाछेयम्मि कए, न तस्स तहियं पवत्तए भावो । चरमं च एस भुंजइ, सद्भाजणणं दुपक्खे वि ॥ ४३०७ ॥ गाथा ४३०२-४३०७ स्वरूपादिः तेन चरमाहारेण प्रदत्तेन तृष्णाछेदे आहारकाङ्क्षाव्यवच्छेदे कृते भूयः तत्र आहारविषये चरिमाहारन तस्य भाव इच्छा प्रवर्त्तते, वक्ष्यमाणवैराग्यभावनाप्रवृत्तेः । तथा चरमाहारमेष भुङ्क्ते इति श्रद्धाजननं द्विपक्षेऽपि भक्तप्रत्याख्यातुर्निर्यापकाणां चेत्यर्थः । तथाहि - भक्तप्रत्याख्याता इदं चिन्तयति — अहमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्तः, दुर्लभमेतत्, निस्तीर्णोऽहं संसारादिति १६२७ (B) For Private And Personal [जी.भा. ४४१, नि. भा. ३८८९]
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy