________________
Shri Mahavir Jain Aradhana Kendra
श्री
TELE
व्यवहार
सूत्रम्
दशम उद्देशकः
१६२७ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
* साधुभिर्ज्ञातव्य ईदृश एतस्य कालस्वभावानुमत आहार : ? [ इत्याह ] श्रुतो वा कस्यापि कथनतः, दृष्टो वा कदाचित् साक्षाद्दर्शनात् परिज्ञातो यथैतस्य ईदृश आहारो रोचत इति । स चतुर्विधः अशन-पान-खादिम - स्वादिमरूपो यतनया प्रथमत उद्गमादिशुद्धस्यालाभे पञ्चकपरिहाण्या याचित्वा तस्य भक्तं प्रत्याख्यातुकामस्य झोष्यते दीयत इत्यर्थः ॥ ४३०६॥ अथ को गुणस्तस्य चरमाहारेण दत्तेन ? इत्यत आह
तण्हाछेयम्मि कए, न तस्स तहियं पवत्तए भावो ।
चरमं च एस भुंजइ, सद्भाजणणं दुपक्खे वि ॥ ४३०७ ॥
गाथा
४३०२-४३०७
स्वरूपादिः
तेन चरमाहारेण प्रदत्तेन तृष्णाछेदे आहारकाङ्क्षाव्यवच्छेदे कृते भूयः तत्र आहारविषये चरिमाहारन तस्य भाव इच्छा प्रवर्त्तते, वक्ष्यमाणवैराग्यभावनाप्रवृत्तेः । तथा चरमाहारमेष भुङ्क्ते इति श्रद्धाजननं द्विपक्षेऽपि भक्तप्रत्याख्यातुर्निर्यापकाणां चेत्यर्थः । तथाहि - भक्तप्रत्याख्याता इदं चिन्तयति — अहमभ्युद्यतमरणसमुद्रस्य तीरं प्राप्तः, दुर्लभमेतत्, निस्तीर्णोऽहं संसारादिति
१६२७ (B)
For Private And Personal
[जी.भा. ४४१, नि. भा. ३८८९]