SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६२८ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गाढतरं ध्यानमुपगतो भवति । निर्यापकाश्चिन्तयन्ति — वयमप्येवमभ्युद्यतमरणस्य तीरं प्राप्त भविष्यामः । यस्मादेते चरमाहारदाने गुणास्तस्मादवश्यं स दातव्यः ॥ ४३०७ ॥ अथ तृष्णाव्यवच्छेदे केनाऽऽकारेण तस्य वैराग्यभावना प्रवर्त्तते ? इत्याहकिं व तं नोवभुत्तं मे, परिणामासुई सुई ? दिसारो सुहं झाइ, चोयणेसेव सीयतो ॥ ४३०८ ॥ [ जी.भा.४४२, नि. भा. ३८९०] चरमाहारे प्रदत्ते तृष्णाव्यवच्छेदे च जाते स एवं वैराग्यमापन्नश्चिन्तयति - किं वा तदस्ति भोज्यं यत् पूर्वं गृहवासे प्रव्रज्यापर्याये वा मया नोपभुक्तम् ? परं शुच्यपि तद् भुक्तं परिणामात् परिणामवशेनाऽशुचि सञ्जायते । तथा आहारसंज्ञोपयुक्तो जीवः कर्मणो बन्धको भवति, आहारगृद्धेर्निवृत्तः सुखभागी । एवं प्रत्यक्षत आगमतश्च दृष्टसारः उपलब्धतत्त्वः सुखं धर्मध्यानं ध्यायति । तथा यदि चरमाहारे प्रदत्ते भूयस्तत्रैवानुबन्धतः प्रसीदति तदैतस्य तथा सीदतः एषैव अधिकृतश्लोकार्थरूपा चोदना प्रज्ञापना कर्त्तव्या ॥ ४३०८ ॥ 'झोसिज्जइ सो से तह जयणाए चउव्विहाहारो' [गा. ४३०६] इत्यस्य व्याख्यानमाह For Private And Personal ܀܀܀ गाथा ४३०८-४३१३ आहार स्तोकतादिः १६२८ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy