________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६२६ (A)
www.kobatirth.org
कीदृशाः पुनरमी निर्यापकाः ? इत्यत आह
जो जारिसओ कालो, भरहेरवएसु होइ वासेसु ।
ते तारिसया तइया, अडयालीसं तु निज्जवगा ॥ ४३०२ ॥
[जी. भा. ४३४, नि. भा. ३८८५ ]
Acharya Shri Kailashsagarsuri Gyanmandir
यो
यादृश: कालो भरतेष्वैरवतेषु च वर्षेषु भवति ते तदा तादृशास्तत्कालानुरूपिणो निर्यापका अष्टचत्वारिंशदवसातव्याः ॥४३०२ ॥
एए खलु उक्कोसा, परिहायंता हवंति तिन्नेव ।
दो गीयत्था तइए, असुन्नकरणं जहन्नेणं ॥ ४३०३ ॥ दारं १५ ।
For Private And Personal
[ जी. भा. ४३७, नि. भा. ३८८३]
एतेऽनन्तरोदितसङ्ख्याकाः खलु उत्कर्षा उत्कृष्टाः । ते चैकैकपरिहाण्या परिहीयमानाः तावद् भवन्ति यावज्जघन्येन कृतभक्तप्रत्याख्यानेन सह त्रयः । तत्र द्वौ गीतार्थी निर्यापकौ,
गाथा
४३०२-४३०७ चरिमाहारस्वरूपादिः
१६२६ (A)