SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६२६ (A) www.kobatirth.org कीदृशाः पुनरमी निर्यापकाः ? इत्यत आह जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निज्जवगा ॥ ४३०२ ॥ [जी. भा. ४३४, नि. भा. ३८८५ ] Acharya Shri Kailashsagarsuri Gyanmandir यो यादृश: कालो भरतेष्वैरवतेषु च वर्षेषु भवति ते तदा तादृशास्तत्कालानुरूपिणो निर्यापका अष्टचत्वारिंशदवसातव्याः ॥४३०२ ॥ एए खलु उक्कोसा, परिहायंता हवंति तिन्नेव । दो गीयत्था तइए, असुन्नकरणं जहन्नेणं ॥ ४३०३ ॥ दारं १५ । For Private And Personal [ जी. भा. ४३७, नि. भा. ३८८३] एतेऽनन्तरोदितसङ्ख्याकाः खलु उत्कर्षा उत्कृष्टाः । ते चैकैकपरिहाण्या परिहीयमानाः तावद् भवन्ति यावज्जघन्येन कृतभक्तप्रत्याख्यानेन सह त्रयः । तत्र द्वौ गीतार्थी निर्यापकौ, गाथा ४३०२-४३०७ चरिमाहारस्वरूपादिः १६२६ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy