SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६२५ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कियन्तो वा ते इष्यन्ते ? तत आह उव्वत्त४ दार४ संथार४कहग ४ वादी ४अ अग्गदारम्मि४ । भत्ते ४ पाणे वियारे४-४, कहग४ दिसा४ जे समत्था य ॥ ४३०१ ॥ [जी.भा. ४३५, नि.भा.३८८४] ये तं कृतभक्तप्रत्याख्यानं उद्वर्त्तयन्ति परावर्त्तन्ते च ते चत्वारः ४ | ये अभ्यन्तरद्वारमूले तिष्ठन्ति तेऽपि चत्वारः ४ । संस्तारकारकाः अपि चत्वारः ४ । येऽपि तस्य धर्मं कथयन्ति तेऽपि चत्वारः ४। वादिनः लोकस्योल्लुण्ठवचनप्रतिकारिणश्चत्वारः ४ । अग्रद्वारे ये तिष्ठन्ति तेऽपि चत्वारः ४। ये योग्यं भक्तमानयन्ति ते चत्वारः ४ । पानकस्यापि तद्योग्यस्यानेतारः चत्वारः ४। उच्चारपरिष्ठापकाश्चत्वारः ४ । प्रश्रवणपरिष्ठापका अपि चत्वारः ४ । बहिर्लोकस्य धर्मकथकाः चत्वारः४। चतसृष्वपि दिक्षु साहस्रिकमल्लाश्चत्वारः ४ । एते द्वादश चतुष्कका अष्टाचत्वारिंशद् भवन्ति ॥ ४३०१ ॥ For Private And Personal ** गाथा ४२९६-४३०१ वसतिद्वारम् १६२५ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy