________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तथापडिलोमऽणुलोमा वा, विसया जत्थ दूरतो ।
ठावित्ता तत्थ से निच्चं, कहणा जाणगस्स वि ॥ ४२९९॥ दशम उद्देशकः दारं १४ [जी.भा.४३२,नि.भा.३८८२] १६२५ (A) यत्रानुलोमाः प्रतिलोमा वा विषया दूरतस्तत्र तं स्थापयित्वा से तस्य जानतोऽपि || नित्यं कथना भवति (क्रियते) ॥ ४२९९ ।।
गतं [प्रशस्त]वसतिद्वारम् १४। इदानीं 'निर्यापकद्वार'माहपासत्थोसन्न-कुसीलठाणपरिवज्जिया उ निजवगा । पियधम्मऽवज्जभीरू, गुणसंपन्ना अपरितंता ॥ ४३००॥
४२९६-४३०१
| वसतिद्वारम् [जी.भा.४३३,नि.भा.३८८३] व
|४|१६२५ (A) पार्श्वस्थाऽवसन्न-कुशीलस्थानपरिवर्जिताः प्रियधर्माणोऽवद्यभीरवो गुणसम्पन्नाः || अपरितान्ताः अपरिश्रान्ता निर्यापकास्तस्य कृतभक्तप्रत्याख्यानस्य ॥ ४३०० ॥ किं कुर्वन्ति |
गाथा
For Private And Personal