SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् तथापडिलोमऽणुलोमा वा, विसया जत्थ दूरतो । ठावित्ता तत्थ से निच्चं, कहणा जाणगस्स वि ॥ ४२९९॥ दशम उद्देशकः दारं १४ [जी.भा.४३२,नि.भा.३८८२] १६२५ (A) यत्रानुलोमाः प्रतिलोमा वा विषया दूरतस्तत्र तं स्थापयित्वा से तस्य जानतोऽपि || नित्यं कथना भवति (क्रियते) ॥ ४२९९ ।। गतं [प्रशस्त]वसतिद्वारम् १४। इदानीं 'निर्यापकद्वार'माहपासत्थोसन्न-कुसीलठाणपरिवज्जिया उ निजवगा । पियधम्मऽवज्जभीरू, गुणसंपन्ना अपरितंता ॥ ४३००॥ ४२९६-४३०१ | वसतिद्वारम् [जी.भा.४३३,नि.भा.३८८३] व |४|१६२५ (A) पार्श्वस्थाऽवसन्न-कुशीलस्थानपरिवर्जिताः प्रियधर्माणोऽवद्यभीरवो गुणसम्पन्नाः || अपरितान्ताः अपरिश्रान्ता निर्यापकास्तस्य कृतभक्तप्रत्याख्यानस्य ॥ ४३०० ॥ किं कुर्वन्ति | गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy