SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार-1 सूत्रम् दशम उद्देशकः १६२४ (B) पानकं योग्यमाहारं च से भक्तप्रत्याख्यातुस्तत्र प्रदेशे वृषभाः स्थापयन्ति यत्र न नैव अपरिणताः साधवः स वा भक्तप्रत्याख्याता समागच्छति। किं कारणं तत्र स्थापनीयम् ? इत्यत आह- अप्रत्यय-गृद्धिरक्षार्थम्, कृतभक्तप्रत्याख्यानस्य दीयमानं दृष्ट्वा मा भूदपरिणतानामप्रत्ययः भक्तप्रत्याख्यातुस्तु तद् दृष्ट्वा गृद्धिरिति हेतोः ॥ ४२९७ ॥ अत्राह- यदि तेन भावतस्त्यक्त आहारस्ततः कथं तस्य गृद्धिरुपजायते? तत आहभुत्तभोगी पुरा जो वि, गीयत्थो वि य भाविओ । संतेसाऽऽहारधम्मेसु, सो वि खिप्पं तु खुब्भए ॥ ४२९८॥ - [जी.भा.४३१,नि.भा.३८८१] गाथा | |४२९६-४३०१ वसतिद्वारम् योऽपि पुरा पूर्वं भुक्तभोगी गीतार्थो भावितोऽपि सोऽपि सत्सु आहारग्रहणधर्मेषु || क्षिप्रं शीघ्रमाहारदर्शनतः क्षुभ्यति स्वप्रतिज्ञां विलुप्याऽऽहारं याचते ॥४२९८॥ |१६२४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy