________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार-1 सूत्रम्
दशम
उद्देशकः
१६२४ (B)
पानकं योग्यमाहारं च से भक्तप्रत्याख्यातुस्तत्र प्रदेशे वृषभाः स्थापयन्ति यत्र न नैव अपरिणताः साधवः स वा भक्तप्रत्याख्याता समागच्छति। किं कारणं तत्र स्थापनीयम् ? इत्यत आह- अप्रत्यय-गृद्धिरक्षार्थम्, कृतभक्तप्रत्याख्यानस्य दीयमानं दृष्ट्वा मा भूदपरिणतानामप्रत्ययः भक्तप्रत्याख्यातुस्तु तद् दृष्ट्वा गृद्धिरिति हेतोः ॥ ४२९७ ॥
अत्राह- यदि तेन भावतस्त्यक्त आहारस्ततः कथं तस्य गृद्धिरुपजायते? तत आहभुत्तभोगी पुरा जो वि, गीयत्थो वि य भाविओ । संतेसाऽऽहारधम्मेसु, सो वि खिप्पं तु खुब्भए ॥ ४२९८॥
- [जी.भा.४३१,नि.भा.३८८१]
गाथा
|
|४२९६-४३०१
वसतिद्वारम्
योऽपि पुरा पूर्वं भुक्तभोगी गीतार्थो भावितोऽपि सोऽपि सत्सु आहारग्रहणधर्मेषु || क्षिप्रं शीघ्रमाहारदर्शनतः क्षुभ्यति स्वप्रतिज्ञां विलुप्याऽऽहारं याचते ॥४२९८॥
|१६२४ (B)
For Private And Personal