________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशः
१७०९ (B)
www.kobatirth.org
जो पुण करणे जड्डो, उक्कोसं तस्स होइ छम्मासा ।
कुल गण - संघनिवेयण, एयं तु विहिं तहिं कुज्जा ॥ ४६२५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
यः पुनः करणजड्डुः तस्योत्कृष्टं परिपालनं भवति यावत् षण्मासाः । ततः परं कुलस्य गणस्य सङ्घस्य वा निवेदनं क्रियते । स यत् करोति तत् प्रमाणम्, एतं विधिं तत्र कुर्यात् ॥ ४६२५॥
सूत्रम् - नो कप्पति निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा ऊणट्ठवासजायं उवट्ठावेत्तए वा संभुजित्तए वा ॥ १८ ॥
कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजायं उवद्वावेत्तए वा संभुजित्तए वा ॥ १९ ॥
इत्यादि । अस्य सम्बन्धप्रतिपादनार्थमाह
पव्वज्जापरियातो, वुत्तो सेहो ठविज्जए जत्थ ।
जम्मणपरियागस्स उ, विजाणणट्ठा इमं सुत्तं ॥ ४६२६ ॥
For Private And Personal
܀܀܀܀
सूत्र १८-१९ गाथा ४६१८-४६२६ क्षुल्लक दीक्षा
१७०९ (B)