SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७०९ (A) अनुवर्तयन्ति। ततः परमन्यस्याऽऽचार्यस्य समर्प्यते, सोऽपि षण्मासान् परिवर्तयति । तदनन्तरमन्यस्य, सोऽपि षण्मासान् । एवमेकैकं तस्य षण्मासाः। तत्र त्रयाणामाचार्याणां मध्ये यस्य समीपे शिक्षां गृहीतवान्, यो वा तं दृष्टा याचते 'ममैनं शैक्षं देहि' इति तस्य दानमित्यर्थः ॥ ४६२२॥ अमुमेवार्थं स्पष्टतरमाहतिण्हं आयरियाणं, जो णं गाहेइ सीसो तस्सेव । जइ एत्तिएण गाहितो, ता न परिट्ठावए ताहे ॥ ४६२३॥ त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः स दीयते। यदि एतावता | आचार्यत्रिकेण परिपाट्या मिलित्वा ग्राहितो भवति ततस्तदा न परिष्ठाप्यते ॥ ४६२३॥ | देंति अजंगमथेराण वा वि, अहवा वि दट्ठणं जो उ । भणती मझं कजं, दिजइ तस्सेव सो ताहे ॥ ४६२४॥ अथवा अजङ्गमस्थविराणां स वैयावृत्त्यकरणाय दीयते । यदि वा यस्तं दृष्ट्वा भणति'मम कार्यमेतेन तस्माद् दीयतामिति,' ततः स तस्यैव दीयते ॥ ४६२४॥ सूत्र १८-१९ ४६१८-४६२६ क्षुलकदीक्षा १७०९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy