________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
दशम उद्देशकः
१७०८ (B)|
मासतुसानाएणं, दुम्मेहतमं पि केइ इच्छंति । तं न भवति पलिमंथो, ण या वि चरणं विणा नाणं ॥ ४६२०॥
केचिद् माषतुषज्ञातेन दुर्मेधसमपि दीक्षितुमिच्छन्ति, तन्न भवति, यतो दुर्मेधसः पाठने |* स्वयं सूत्रार्थयोः पलिमन्थः न चापि तस्य ज्ञानं विना चरणम्, ततः आत्मनः परस्य च केवलक्लेशान्न तद्दीक्षणमिति ॥ ४६२०॥
नातिथल्लं न उझंति, मेहावी जो अ बोब्बडो । जलमूगमेलमूगं च, परिट्ठावेज दोन्नि वि ॥ ४६२१॥
नातिस्थूलं नोज्झन्ति, दीक्षयन्तीत्यर्थः । यश्च मेधावी बोब्बडो भाषाजड्डमपि नोज्झन्ति। सूत्र १८-१९ जलमूकमेलकमूकं द्वावप्येतौ परिष्ठापयेत् न दीक्षयेत् ॥ ४६२१ ॥
४६१८-४६२६ मोत्तूण करणजटुं, परियटुंति जाव सेस छम्मासा ।
क्षुल्लकदीक्षा एक्कक्कं छम्मासा, जस्स व दड़े विविंचणया ॥ ४६२२॥
११७०८ (B) मुक्त्वा करणजड्डु शेष दुर्मेधसं भाषाजड्डु यावत् षण्मासास्तावत् परिवर्त्तवन्ति
| गाथा
For Private And Personal