________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् दशम
उद्देश:
१७०७ (B)
www.kobatirth.org
पायस्स वा विराहण, अतिही दट्ठूण उड्डवमणं वा । सेहस्स वा दुगंछा, सव्वे दुद्दिधम्मत्ति ॥ ४६१६॥
उत्पाटयतो नयत आनयतो वा पात्रस्य विराधना स्यात् । यदि वा अतिथीन् दृष्ट्वा तस्य उड्डुं ति वमनं प्रवर्त्तेत, गमनं वा तत एव प्रदेशात् कुर्यात् । शैक्षस्य वा जुगुप्सा जनेन क्रियते, यथा—‘केनापि दोषेण दुष्ट एष ततः पृथग् भुङ्गे' । सर्वान् वा कश्चिद् जुगुप्सीत, यथा—'पात्रमप्येवम्भूतं भोजनाद् बहिः कुर्वन्ति, अहो ! दुर्दृष्टधर्माण' इति ॥ ४६१६ ॥ सम्प्रति 'भूमि त्ति-य-विवेगो' [गा. ४५८४] इत्यस्य व्याख्यानार्थमाह
जलमूग एलमूगो, सरीरजड्डो य जो अईथुलो ।
जं वृत्तं ति विवेगो, भूमित्तिय ते न दिक्खिज्जा ॥ ४६१७॥
Acharya Shri Kailashsagarsuri Gyanmandir
यदुक्तं 'भूमित्रिकस्य विवेक:' इति तस्यायमर्थः - जलमूकः १ एलमूकः २ शरीरजड्डुश्च योऽतिस्थूलः ३, तान् एतान् त्रीन् न दीक्षयेत् ॥ ४६१७॥
For Private And Personal
܀܀܀
गाथा ४६०९-४६१७ जड्डुस्वरूपम्:
१७०७ (B)