________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१६४६ (B)
सम्प्रति पादपोपगमनस्य निरुक्तमाहपातोवगमं भणितं, सम-विसमे पायवो जहा पडितो। नवरं परप्पयोगा, कंपेज जहा चलतरुव्व॥ ४३७५॥ [नि.भा.३९४२]
पादपोपगमं नाम भणितम् यथा समे विषमे वा पादपः पतितः तथैवावतिष्ठते तथा यो यथा समे विषमे वा पतितः स यावज्जीवं तथा तिष्ठति। नवरं परप्रयोगात् कम्पेत, यथा तरुः परप्रयोगाच्चलः, पादपस्येवोपगमः अभ्युपगमः पतनस्य यत्र तत्तथेति व्युत्पत्तिः ।। ४३७५ ॥
तसपाण-बीयरहिए, वित्थिन्नवियार थंडिलविसुद्धे । निदोसा निहोसे, उति अब्भुजयामरणं ॥ ४३७६ ॥
गाथा [जी.भा.५२१,नि.भा.३९४३] ४४३७५-४३८०
पादपोपगनम् विशुद्धे स्थण्डले निर्दोषे । निर्दोषत्वमेवाह- त्रसप्राण-बीजरहिते विस्तीर्णविचारे विपुलप्रचारे। यत्र कृष्यमाणस्याप्यस्थण्डिलगमनदोषो न भवति तत्र निर्दोषाः साधवः |
|१६४६ (B) अभ्युद्यतमरणं पादपोपगमनमरणम् उपयन्ति प्रतिपद्यन्ते ॥ ४३७६ ॥
For Private And Personal