SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६४६ (B) सम्प्रति पादपोपगमनस्य निरुक्तमाहपातोवगमं भणितं, सम-विसमे पायवो जहा पडितो। नवरं परप्पयोगा, कंपेज जहा चलतरुव्व॥ ४३७५॥ [नि.भा.३९४२] पादपोपगमं नाम भणितम् यथा समे विषमे वा पादपः पतितः तथैवावतिष्ठते तथा यो यथा समे विषमे वा पतितः स यावज्जीवं तथा तिष्ठति। नवरं परप्रयोगात् कम्पेत, यथा तरुः परप्रयोगाच्चलः, पादपस्येवोपगमः अभ्युपगमः पतनस्य यत्र तत्तथेति व्युत्पत्तिः ।। ४३७५ ॥ तसपाण-बीयरहिए, वित्थिन्नवियार थंडिलविसुद्धे । निदोसा निहोसे, उति अब्भुजयामरणं ॥ ४३७६ ॥ गाथा [जी.भा.५२१,नि.भा.३९४३] ४४३७५-४३८० पादपोपगनम् विशुद्धे स्थण्डले निर्दोषे । निर्दोषत्वमेवाह- त्रसप्राण-बीजरहिते विस्तीर्णविचारे विपुलप्रचारे। यत्र कृष्यमाणस्याप्यस्थण्डिलगमनदोषो न भवति तत्र निर्दोषाः साधवः | |१६४६ (B) अभ्युद्यतमरणं पादपोपगमनमरणम् उपयन्ति प्रतिपद्यन्ते ॥ ४३७६ ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy