________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५२० (A)
इत्येवंलक्षणावविधिस्थितौ। तृतीयः पुनः सारूपिकमादिकृत्वा सूत्रोक्तेन विधिना पृष्ट्वा
स्थितः, यतस्तेषां सारूपिकादीनां यत् पूर्वैरनुज्ञापितं तद् विस्मृतम्, अथवा ये अनुज्ञापितास्ते : प्रोषिता अभवन्, अन्ये च स्वरूपं न जानते ततस्ते ब्रुवते-अन्यैर्न प्रेक्षितमिदं क्षेत्रमिति
येन च पूर्वसङ्घाटकप्रेषणेन क्षेत्रं प्रत्युपेक्षापितं स क्षेत्रिकस्तत्र प्राप्तः, तत्र इयं वक्ष्यमाणा भवति मार्गणा ॥ ३९१४ ॥ ३९१५ ॥ तामेवाहआउट्टिया ठितो जो उ, तस्स नाम पि नेच्छिमो। अणापुच्छिय दुप्पुच्छी, भंडते खेत्तकारणा॥ ३९१६॥
तत्र उपेत्य स्थितस्तस्य नामापि नेच्छामः, सर्वथा सर्वज्ञाऽऽज्ञाप्रतिकूलतया || दुर्गृहीतनामधेयत्वात्। यस्त्वनापृच्छी दुष्प्रच्छी वा तौ द्वावपि क्षेत्रकारणेन भण्डेते कलहं ||३९१६-३९२२
क्षेत्रानुज्ञापना कुरुतः ॥ ३९१६॥
|१५२० (A) अहवा वि दो वि भंडंते, जयणाए ठिएण ते। ___ खेत्तितो दो वि जेऊण, भत्तं देइ न उग्गहं ॥ ३९१७॥
गाथा
For Private And Personal