SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशक: १५२० (B) www.kobatirth.org अथवा द्वावपि तौ यतनास्थितेन सह भण्डते, ततो व्यवहारे जाते क्षेत्रिकः सूत्रोक्तेन विधिना तौ जित्वा तयोर्भक्तं ददाति अनुजानाति, न त्ववग्रहम्, सचित्तमुपधिं वा नानुजानातीति भावः ॥ ३९१७॥ तइयाण सयं सोच्चा, सड्डादीए व पुच्छिउं । होइ साहारणं खेत्तं, दिट्टंतो खमएण उ ३ ॥ ३९१८ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तृतीयानां यतनास्थितानां तवचनतः क्षेत्रिकेण स्वयं श्रुत्वा श्राद्धादीन् वा पृष्ट्वा ज्ञातं स्वरूपम्, यथा- पृष्ट्वा विधिनैते स्थिताः । इयमत्र भावना - क्षेत्रिकेण यतनास्थिता अपि पृष्टाः - 'किं भवन्तोऽत्र स्थिताः ', तेऽवादिषुः - 'वयमत्र पृष्ट्वा स्थिताः परं न केनापि कथितं यथा अन्यैरनुज्ञापितमिदं क्षेत्रमिति' । ततस्तेन क्षेत्रिकेण श्राद्धादयः पृष्टाः, तेऽप्यचुः'यतः युष्माभिरनुज्ञापितं तदस्माकं विस्मृतम्' । यदि वा - 'वयं प्रोषिता अभूमः येऽप्येतैरनुज्ञापितास्तैरप्यस्माकं कथितम्, यथा- एतैर्वयमनुज्ञापिता इति' । एवं तेषां यथावस्थिते स्वरूपे ज्ञाते साधारणमुभयेषां भवति क्षेत्रम्, विधिना पृच्छातो यतनास्थितानामपि शुद्धत्वात् । For Private And Personal गाथा |३९१६-३९२२ क्षेत्रानुज्ञापना १५२० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy