SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . श्री व्यवहारसूत्रम् दशम उद्देशकः १५२१ (A) अत्र दृष्टान्तः क्षपकेण पिण्डनियुक्तिप्रसिद्धेन- यथा पायसं क्षपको विधिना शुद्धं गवेषयन् आधाकर्मण्यपि शुद्धस्तथा इमे यतनास्थिता अपि ३ ॥ ३९१८ ॥ एतदेवाहसुद्धं गवेसमाणो, पायसखमगो जहा भवे सुद्धो। तह पुच्छिउ ठायंता सुद्धा उ भवे असढभावा ॥ ३९१९॥ यथा पायसस्य-क्षीरानस्य प्रतिग्राहकः क्षपकः पायसक्षपकः शुद्धं गवेषयन् | आधाकर्मण्यपि पायसे गृह्यमाणे शुद्धस्तथा विधिना पृष्ट्वा तिष्ठन्तोऽशठभावाः शुद्धा भवन्ति ॥३९१९॥ अत्रैव प्रकारान्तरमाहअतिसंथरणे तेसिं, उवसंपन्ना उ खेत्ततो इयरे। अविहिट्ठिया उ दो वी, अहवा इमा मग्गणा अन्ना ॥ ३९२०॥ अतिसंस्तरणे संस्तरणातिक्रमे तेषां क्षेत्रिकाणाम् इतरे यतनास्थायिनः क्षेत्रत उपसम्पन्नाः। गाथा |३९१६-३९२२ क्षेत्रानुज्ञापना १५२१ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy