________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५२१ (A)
अत्र दृष्टान्तः क्षपकेण पिण्डनियुक्तिप्रसिद्धेन- यथा पायसं क्षपको विधिना शुद्धं गवेषयन् आधाकर्मण्यपि शुद्धस्तथा इमे यतनास्थिता अपि ३ ॥ ३९१८ ॥
एतदेवाहसुद्धं गवेसमाणो, पायसखमगो जहा भवे सुद्धो। तह पुच्छिउ ठायंता सुद्धा उ भवे असढभावा ॥ ३९१९॥
यथा पायसस्य-क्षीरानस्य प्रतिग्राहकः क्षपकः पायसक्षपकः शुद्धं गवेषयन् | आधाकर्मण्यपि पायसे गृह्यमाणे शुद्धस्तथा विधिना पृष्ट्वा तिष्ठन्तोऽशठभावाः शुद्धा भवन्ति ॥३९१९॥
अत्रैव प्रकारान्तरमाहअतिसंथरणे तेसिं, उवसंपन्ना उ खेत्ततो इयरे। अविहिट्ठिया उ दो वी, अहवा इमा मग्गणा अन्ना ॥ ३९२०॥ अतिसंस्तरणे संस्तरणातिक्रमे तेषां क्षेत्रिकाणाम् इतरे यतनास्थायिनः क्षेत्रत उपसम्पन्नाः।
गाथा |३९१६-३९२२
क्षेत्रानुज्ञापना
१५२१ (A)
For Private And Personal