SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५१९ (B) सम्प्रत्यनापृच्छा मायापृच्छां च दर्शयतिपेहितमपेहियं वा?, ठायति अन्नो अपुच्छिउं खेत्तं। गोवाल-वच्छवाले, पुच्छति अन्नो उ दुप्पुच्छी २ ॥ ३९१३॥ प्रेक्षितमिदं क्षेत्रमन्यैः अप्रेक्षितं वा? इत्यन्योऽनापृच्छ्य तिष्ठति। अन्यः पुनः दुष्प्रच्छी | ये न किमपि जानते तान् गोपाल-वत्सपालान् पृच्छति- अन्यैरिदं क्षेत्रं प्रत्युपेक्षितं किं : वा न ? इति २ ॥ ३९१३॥ अविहिट्ठिया उ दोवेते, ततिओ पुच्छिउं विहीए ठितो। सारूविमादि काउं, बेंतऽन्नेहिं न पेहियं ॥ ३९१४॥ गाथा तं तु वीसरियं तेसिं, पउत्था वावि ते भवे। ३९०८-३८१५ पार्श्वस्थादीनां खेत्तिओ य तहिं पत्तो, तत्थिमा होति मग्गणा॥ ३९१५॥ प्रकारा: एतौ अनन्तरोदितौ द्वावपि श्रुत्वोपेत्य स्थितः१ अनापृच्छया मायापृच्छया वा स्थित:२ ४|१५१९ (B) १. दुप्पच्छी-ला. पाठभेदे॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy