________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५१९ (B)
सम्प्रत्यनापृच्छा मायापृच्छां च दर्शयतिपेहितमपेहियं वा?, ठायति अन्नो अपुच्छिउं खेत्तं। गोवाल-वच्छवाले, पुच्छति अन्नो उ दुप्पुच्छी २ ॥ ३९१३॥
प्रेक्षितमिदं क्षेत्रमन्यैः अप्रेक्षितं वा? इत्यन्योऽनापृच्छ्य तिष्ठति। अन्यः पुनः दुष्प्रच्छी | ये न किमपि जानते तान् गोपाल-वत्सपालान् पृच्छति- अन्यैरिदं क्षेत्रं प्रत्युपेक्षितं किं : वा न ? इति २ ॥ ३९१३॥
अविहिट्ठिया उ दोवेते, ततिओ पुच्छिउं विहीए ठितो। सारूविमादि काउं, बेंतऽन्नेहिं न पेहियं ॥ ३९१४॥
गाथा तं तु वीसरियं तेसिं, पउत्था वावि ते भवे।
३९०८-३८१५
पार्श्वस्थादीनां खेत्तिओ य तहिं पत्तो, तत्थिमा होति मग्गणा॥ ३९१५॥
प्रकारा: एतौ अनन्तरोदितौ द्वावपि श्रुत्वोपेत्य स्थितः१ अनापृच्छया मायापृच्छया वा स्थित:२ ४|१५१९ (B) १. दुप्पच्छी-ला. पाठभेदे॥
For Private And Personal