________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १५५० (A)
चतुर्दशपूर्विणस्तु कथम् ? येन स्तोकेऽपि बहु, बहावपि स्तोकं ददति। सूरिराह- अत्र धमको दृष्टान्तः ॥ ४०२१ ॥ । तत्र प्रथमतो वणिग्दृष्टान्तं भावयतिजं जहमोल्लं रयणं, तं जाणइ रयणवाणितो निउणो। थोवं तु महल्लस्स वि, कासइ अप्पस्स वि बहुं तु ॥ ४०२२॥
[जीत क.भा.११८] यथा निपुणो रत्नवणिग् यद् रत्नं यथामूल्यं तत् तथा सम्यग् जानाति। ज्ञात्वा च कस्यचिन्महतोऽपि रत्नस्य स्तोकं मूल्यं ददाति, कस्यचिदल्पस्याप्यद्भुतगुणोपेतस्य बहु
॥ ४०२२॥ ____ इमामेव दृष्टान्तभावनां प्रकारान्तरेणाह
अहर्वा कायमणिस्स उ सुमहल्लस्स वि उ कागिणी मोल्लं। वइरस्स उ अप्पस्स वि, मोल्लं होती सयसहस्सं ॥ ४०२३॥ [जीतक.भा.११९]
गाथा ४०२२-४०२८
श्रुतज्ञानि
स्वरूपादिः
१५५० (A)
१. 'वा वि कायमणिणो सुजीतकल्प भाष्ये॥
For Private And Personal