SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५५० (A) चतुर्दशपूर्विणस्तु कथम् ? येन स्तोकेऽपि बहु, बहावपि स्तोकं ददति। सूरिराह- अत्र धमको दृष्टान्तः ॥ ४०२१ ॥ । तत्र प्रथमतो वणिग्दृष्टान्तं भावयतिजं जहमोल्लं रयणं, तं जाणइ रयणवाणितो निउणो। थोवं तु महल्लस्स वि, कासइ अप्पस्स वि बहुं तु ॥ ४०२२॥ [जीत क.भा.११८] यथा निपुणो रत्नवणिग् यद् रत्नं यथामूल्यं तत् तथा सम्यग् जानाति। ज्ञात्वा च कस्यचिन्महतोऽपि रत्नस्य स्तोकं मूल्यं ददाति, कस्यचिदल्पस्याप्यद्भुतगुणोपेतस्य बहु ॥ ४०२२॥ ____ इमामेव दृष्टान्तभावनां प्रकारान्तरेणाह अहर्वा कायमणिस्स उ सुमहल्लस्स वि उ कागिणी मोल्लं। वइरस्स उ अप्पस्स वि, मोल्लं होती सयसहस्सं ॥ ४०२३॥ [जीतक.भा.११९] गाथा ४०२२-४०२८ श्रुतज्ञानि स्वरूपादिः १५५० (A) १. 'वा वि कायमणिणो सुजीतकल्प भाष्ये॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy