SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३८२५॥ तमेवाह व्यवहार सूत्रम् दशम उद्देशकः १४९४ (B) सासू-ससुरुक्कोसा, देवर-भत्तारमादि मज्झिमगा। दासादी य जहन्ना, जह सुण्हा सहिय उवसग्गा ॥ ३८२६॥ श्वसुरः श्वश्रूः एतौ उत्कृष्टौ, पूज्यत्वात्। देवर-भर्तृप्रभृतिका मध्यमाः। दासादयो जघन्याः। यथा तत्कृता उपसर्गाः स्नुषा (षया) सोढाः [तथा] साधुनाऽपि सोढव्याः । इयमत्र . भावना-स्नुषया अपराधे कृते तां श्वशुरः श्वस्तूश्च हीलयति, सा च हील्यमाना अतीव लज्जते, यद्यपि तानि दुःखोत्पादकानि वचनानि दुरध्यासानि तथापि सा तानि सम्यगध्यास्ते चिन्तयति च-'यदि न सम्यग् अध्यासिष्ये ततः कुलस्य मे विध्वंसो भविष्यति, स्नुषाचारश्चाऽपयास्यति'। देवरा अपि चोल्लुण्ठवचनानि भाषन्ते यद्यपि तेषां सा न लज्जते तथापि न तानुल्लुण्ठति, किन्तु | सम्यग् तद्वचनान्यध्यास्ते। दासा अपि च तां स्नुषामुल्लुण्ठयन्ति तथापि 'किमेतेषां वचनान्यहं गाथा ३८२५-३८३० उपसर्गसहने दृष्टान्तादिः १४९४ (B) १. सहइ-ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy