________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८२५॥
तमेवाह
व्यवहार
सूत्रम्
दशम उद्देशकः
१४९४ (B)
सासू-ससुरुक्कोसा, देवर-भत्तारमादि मज्झिमगा। दासादी य जहन्ना, जह सुण्हा सहिय उवसग्गा ॥ ३८२६॥
श्वसुरः श्वश्रूः एतौ उत्कृष्टौ, पूज्यत्वात्। देवर-भर्तृप्रभृतिका मध्यमाः। दासादयो जघन्याः। यथा तत्कृता उपसर्गाः स्नुषा (षया) सोढाः [तथा] साधुनाऽपि सोढव्याः । इयमत्र . भावना-स्नुषया अपराधे कृते तां श्वशुरः श्वस्तूश्च हीलयति, सा च हील्यमाना अतीव लज्जते, यद्यपि तानि दुःखोत्पादकानि वचनानि दुरध्यासानि तथापि सा तानि सम्यगध्यास्ते चिन्तयति च-'यदि न सम्यग् अध्यासिष्ये ततः कुलस्य मे विध्वंसो भविष्यति, स्नुषाचारश्चाऽपयास्यति'। देवरा अपि चोल्लुण्ठवचनानि भाषन्ते यद्यपि तेषां सा न लज्जते तथापि न तानुल्लुण्ठति, किन्तु | सम्यग् तद्वचनान्यध्यास्ते। दासा अपि च तां स्नुषामुल्लुण्ठयन्ति तथापि 'किमेतेषां वचनान्यहं
गाथा ३८२५-३८३० उपसर्गसहने दृष्टान्तादिः
१४९४ (B)
१. सहइ-ला.॥
For Private And Personal