SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १४९५ (A) गणयामि'? इत्यवगणय्य सम्यगध्यास्ते, न प्रतिवचनं ददाति । एतद् द्रव्यसहनम्। भावसहनं यत् साधुः द्वादशविधानप्युपसर्गान् कर्मविनिर्जरणार्थं सम्यगध्यास्ते ॥ ३८२६ ।। एतदेवाहसासुससुरोवमा खलु, दिव्वा दियरोवमा य माणुस्सा। दासत्थाणी तिरिया, तह सम्मं सोऽहियासेइ ॥ ३८२७॥ दारं ४। तथा वधूदृष्टान्तोक्तप्रकारेण श्वश्रूश्वशुरोपमान् दिव्यानुपसर्गान्, देवरोपमान् मानुषान् उपसर्गान्, दासस्थानीयान् तैरश्चान् उपसर्गान् सम्यगध्यास्ते ४ ॥ ३८२७॥ सम्प्रति "दुविहे व" इत्यस्य व्याख्यानार्थमाहदुहा वेते समासेण, सव्वे सामन्नकंटगा। विसयाणुलोमिया चेवर, तहेव पडिलोमिया२ ॥ ३८२८॥ अथवा एते उपसर्गाः श्रामण्यस्य कण्टका इव श्रामण्यकण्टकाः सर्वे समासेन द्विधा 8 प्रतिपादिताः। तद्यथा-विषयानुलोमिका इन्द्रियविषयानुलोमिकाः१ तथैव प्रातिलोमिकाः गाथा ३८२५-३८३० उपसर्गसहने दृष्टान्तादिः | १४९५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy