________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५९८ (B)|
उवगरण-गणनिमित्तं, तु वुग्गहं दिस्स वा वि गणभेयं । बालादी थेराण व, उचियाकरणम्मि वाघातो ॥ ४२१४॥ [जी.भा.३३६]
उपकरणनिमित्तं साधूनामाचार्य कृतभक्तप्रत्याख्याने व्युद्ग्रहः कलहो भवति । अथवा तं गणधरं [केचिद् मन्यन्ते] केचिन्न मन्यते ततः स्वस्वपक्षपरिग्रहतो गणभेदः। तत एवमुपकरण-निमित्तं व्युद्ग्रहणं गणनिमित्तं गणच्छेदं [च] दृष्ट्वा उपलभ्य, तथा बालादीनां बाल-वृद्धा-ऽसह-ग्लानादीनां स्थविराणां वा उचिताकरणे उचितकरणादर्शने अप्रीतिरुपजायते, तया चाप्रीत्या ध्यानव्याघातः ॥ ४२१४ ॥
गाथा अयं च परगणे प्रतिपन्ने गुणः
४४२१३-४२१८
|निर्व्याघातिमसिणेहो पेलवो होइ, निग्गते उभयस्स वि।
मरणविधिः आहच्च वावि वाघाते, नो सेहादिविउब्भमो ॥ ४२१५ ॥ दारं २ ॥
|१५९८ (B) [जी.भा.३३७]
For Private And Personal