SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९८ (B)| उवगरण-गणनिमित्तं, तु वुग्गहं दिस्स वा वि गणभेयं । बालादी थेराण व, उचियाकरणम्मि वाघातो ॥ ४२१४॥ [जी.भा.३३६] उपकरणनिमित्तं साधूनामाचार्य कृतभक्तप्रत्याख्याने व्युद्ग्रहः कलहो भवति । अथवा तं गणधरं [केचिद् मन्यन्ते] केचिन्न मन्यते ततः स्वस्वपक्षपरिग्रहतो गणभेदः। तत एवमुपकरण-निमित्तं व्युद्ग्रहणं गणनिमित्तं गणच्छेदं [च] दृष्ट्वा उपलभ्य, तथा बालादीनां बाल-वृद्धा-ऽसह-ग्लानादीनां स्थविराणां वा उचिताकरणे उचितकरणादर्शने अप्रीतिरुपजायते, तया चाप्रीत्या ध्यानव्याघातः ॥ ४२१४ ॥ गाथा अयं च परगणे प्रतिपन्ने गुणः ४४२१३-४२१८ |निर्व्याघातिमसिणेहो पेलवो होइ, निग्गते उभयस्स वि। मरणविधिः आहच्च वावि वाघाते, नो सेहादिविउब्भमो ॥ ४२१५ ॥ दारं २ ॥ |१५९८ (B) [जी.भा.३३७] For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy