SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५९९ (A) स्वगणान्निर्गते उभयस्यापि गणस्याऽऽचार्यस्य च स्नेहः परस्परं पेलवः प्रतनुर्भवति। अन्यच्च आहच्च कदाचित् प्रथमपरिषहेण त्याजितस्य भक्तपरिज्ञायाः व्याघात: विलोपः स्यात् । तस्मिन् व्याघाते न स्वगणशैक्षकादीनां व्युझमः विपरिणामो जायते व्याघातपरिज्ञानाभावात्, अन्यथा विपरिणामोऽपि स्यात् । तथाहि- स्वगणे स्थितं भग्नप्रतिज्ञं जानन्ति, ज्ञात्वा च 'सर्वा अपि प्रतिज्ञा एतेषामीदृश्य एव' इति विपरिणामं गत्वा संयम लोपयन्ति २॥ ४२१५ ॥ सम्प्रति सितिद्वारमाहदव्वसिती भावसिती, अणुओगधराण जेसिमुवलद्धा। न हु उड्डगमण कज्जे, हेट्ठिल्लपर्य पसंसंति॥ ४२१६॥ संजमठाणाणं कंडगाण लेसाण ठितिविसेसाणं। उवरिल्लपयक्कमणं, भावसिती केवलं जाव दारं ३॥ ४२१७॥ [जी.भा.३३८-३४०] गाथा ४२१३-४२१८ निर्व्याघातिममरणविधिः १५९९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy