________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम
उद्देशकः १६१३ (A)
पाणगादीणि जोग्गाणि, जाणि तस्स समाहिए। अलंभे तस्स जा हाणी, परिक्केसो य जायणे ॥ ४२६३।। असंथरे अजोग्गा य, जोगवाही व ते भवे । एसणाए परिक्वेसो, जा य तस्स विराहणा॥ ४२६४॥ दारं १० ।
[जी.भा.३९०-१] गणस्यानापृच्छायां यानि तस्य कृतभक्तप्रत्याख्यानस्य समाहिते समाधाननिमित्तानि पानकादीनि योग्यानि, आदिग्रहणेन भक्तपरिग्रहः, तेषामलाभे तस्य प्रत्याख्यातुः या हानि: समाधिपरिभ्रंश उपजायते, यश्च गच्छसाधूनां योग्यपानकादेर्याचने परिमार्गणे परिक्लेशः ॥ ४२६३॥ तथा__ असंस्तरे संस्तरणाभावे यः परिक्लेशो अयोग्या वा तत्र निर्यापका भवेयुः योगवाहिनो वा ते, तत्र योगवाहिनां समाधिकारकाणि पानकादीन्युद्गमादिशुद्धानि मृगयमाणानां यः परिक्लेशः,या वा योग्यनिर्यापकासम्पर्कत: तस्य कृतभक्तप्रत्याख्यानस्य विराधना अनागाढा
गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे
१६१३ (A)
For Private And Personal