SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६१३ (A) पाणगादीणि जोग्गाणि, जाणि तस्स समाहिए। अलंभे तस्स जा हाणी, परिक्केसो य जायणे ॥ ४२६३।। असंथरे अजोग्गा य, जोगवाही व ते भवे । एसणाए परिक्वेसो, जा य तस्स विराहणा॥ ४२६४॥ दारं १० । [जी.भा.३९०-१] गणस्यानापृच्छायां यानि तस्य कृतभक्तप्रत्याख्यानस्य समाहिते समाधाननिमित्तानि पानकादीनि योग्यानि, आदिग्रहणेन भक्तपरिग्रहः, तेषामलाभे तस्य प्रत्याख्यातुः या हानि: समाधिपरिभ्रंश उपजायते, यश्च गच्छसाधूनां योग्यपानकादेर्याचने परिमार्गणे परिक्लेशः ॥ ४२६३॥ तथा__ असंस्तरे संस्तरणाभावे यः परिक्लेशो अयोग्या वा तत्र निर्यापका भवेयुः योगवाहिनो वा ते, तत्र योगवाहिनां समाधिकारकाणि पानकादीन्युद्गमादिशुद्धानि मृगयमाणानां यः परिक्लेशः,या वा योग्यनिर्यापकासम्पर्कत: तस्य कृतभक्तप्रत्याख्यानस्य विराधना अनागाढा गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे १६१३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy