________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशः
१७१० (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तस्य बालस्य काय-वाङ् - मनोयोगा यस्मादनवस्थिता भवन्ति तस्मान्नोपस्थापयेत् । अत्रैवापवादमाह — सम्बन्धिनमनाभोगे अवमे दुर्भिक्षे सहसाकारेण वा सम्भोजनेऽपवादेनोपस्थापयेदूनाष्टवर्षजातमपि ॥ ४६२८ ॥
तत्र सम्बन्धिद्वारव्याख्यानार्थमाह
भुंजिस्सेस मया सद्धिं, नीयो नेच्छइ संपयं ।
सोय नेहेण संबद्धो, कहं चिट्ठेज्ज तं विणा ? ॥ ४६२९ ॥
एषः बालको मया सह भोक्ष्यते इत्येवं भणित्वा नीतो मण्डल्याम् । स च सम्प्रति तमाचार्यं विना भोक्तुं नेच्छति । स वाऽऽचार्यस्य स्नेहेन सम्बद्धस्ततः कथं प्रव्रज्यां गृहीतायां [तं] सहभोजनं विना तिष्ठेत् ? नैव तिष्ठेदिति भावः ॥ ४६२९ ॥ अणुवट्ठविओ एसो, संभुंजइ, मा बुवेज्ज अपरिणया । ता उवठाविज्जइ, तो णं संभुंजणं ताहे ॥ ४६३० ॥
१. बेज्व - ला. । पु.प्रे. ॥
For Private And Personal
सूत्र २०-२१
गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः
܀܀܀
| १७१० (B)