SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशः १७१० (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तस्य बालस्य काय-वाङ् - मनोयोगा यस्मादनवस्थिता भवन्ति तस्मान्नोपस्थापयेत् । अत्रैवापवादमाह — सम्बन्धिनमनाभोगे अवमे दुर्भिक्षे सहसाकारेण वा सम्भोजनेऽपवादेनोपस्थापयेदूनाष्टवर्षजातमपि ॥ ४६२८ ॥ तत्र सम्बन्धिद्वारव्याख्यानार्थमाह भुंजिस्सेस मया सद्धिं, नीयो नेच्छइ संपयं । सोय नेहेण संबद्धो, कहं चिट्ठेज्ज तं विणा ? ॥ ४६२९ ॥ एषः बालको मया सह भोक्ष्यते इत्येवं भणित्वा नीतो मण्डल्याम् । स च सम्प्रति तमाचार्यं विना भोक्तुं नेच्छति । स वाऽऽचार्यस्य स्नेहेन सम्बद्धस्ततः कथं प्रव्रज्यां गृहीतायां [तं] सहभोजनं विना तिष्ठेत् ? नैव तिष्ठेदिति भावः ॥ ४६२९ ॥ अणुवट्ठविओ एसो, संभुंजइ, मा बुवेज्ज अपरिणया । ता उवठाविज्जइ, तो णं संभुंजणं ताहे ॥ ४६३० ॥ १. बेज्व - ला. । पु.प्रे. ॥ For Private And Personal सूत्र २०-२१ गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः ܀܀܀ | १७१० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy