________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५०३ (B)
लोक स्संवर्ती भूतः तिष्ठति। वजिका गोकु लम्। प्रपा पानीयशाला। सभा ग्राम्यजनसमवायस्थानम्। एतेषु स्थानेषु ये भुञ्जते जनाः। तथा बहिर्निर्गमने, यज्ञे यज्ञपाटे वा, यत्र वा पथिकवर्गो भुङ्क्ते, एतेषु स्थानेषु प्रतिमाप्रतिपन्नो हिण्डते ॥ ३८५७॥
तत्रानेन विधिना ग्रहीतव्यम्पासट्ठिगो एलुगमेत्तमेव पासति न चेयरे दोसा। निक्खमणपविसणे वि य, अचियत्तादी जढा एवं ॥ ३८५८॥
तत्र गत्वा निष्क्रमण-प्रवेशौ वर्जयित्वा ईषदेकपार्श्वे तिष्ठति, स च तथा तिष्ठति यथा | एलुकमात्रं पश्यति, नोत्क्षेप-निक्षेप-विरेचनानि, ततो वध-बन्धादयः प्रागुक्ता दोषाः परिहता भवन्ति। तथा निष्क्रमणे प्रवेशे च ये अप्रीत्यादयो दोषास्तेऽप्येवं परित्यक्ताः ॥ ३८५८॥ || उम्बरातिअसतीए पमुह कोट्ठग, सालाए मंडवे रसवतीए।
सामाचारी पासट्ठितो अगंभीरे, एलुगविक्खंभमित्तम्मि ॥ ३८५९॥
|१५०३ (B) औद्यानिकी-घटादीनाम् असति अभावे यः शालायाः प्रमुखे कोष्ठको विशालो यत्र ||
गाथा ३८५२-३८५९
क्रमण
For Private And Personal