________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५०४ (A)
www.kobatirth.org
दूरस्थितैरपि एलुक उत्क्षेप-निक्षेपौ च दृश्येते, मण्डपे वा यत्र परिवेषणम्, रसवत्यां वा महानसे अगम्भीरे अतिप्रकाशे, तत्रापि निष्क्रमण-प्रवेशौ वर्जयित्वा यत्र उत्क्षेप-निक्षेपौ न दृश्येते एलुकविष्कम्भमात्रे क्षेत्रे एकपार्श्वे स्थित्वा भिक्षामादत्ते । एष एलुकसूत्रस्य विषयः
॥ ३८५९ ॥
सूत्रम् - पंचविहे ववहारे पण्णत्ते, तं जहा
४. धारणा, ५. जीए ।
-
१. आगमे
Acharya Shri Kailashsagarsuri Gyanmandir
-
For Private And Personal
२. सुए, ३. आणा,
१. जहा से तत्थ आगमे सिया, आगमेणं ववहारं पट्ठवेज्जा ।
सूत्र ३
२. णो से तत्थ आगमे सिया, जहा से तत्थ सुए सिया, सुएणं ववहारं पट्टवेज्जा । ३. णो से तत्थ सुए सिया, जहा से तत्थ आणा सिया, आणाए ववहारं पट्टवेज्जा । ४. णो से तत्थ आणा सिया, जहा से तत्थ धारणा सिया, धारणाए ववहारं ३८६० - ३८६३
गाथा
पञ्चव्यवहाराः
पट्टवेज्जा |
५. णो से तत्थ धारणा सिया, जहा य से तत्थ जीए सिया, जीएणं ववहारं
पट्टवेज्जा ।
१५०४ (A)