SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५०३ (A) अत्र चोदक: प्राह-यदि एलुकविष्कम्भे एते दोषाः, अन्तःप्रविष्टे च सविशेषाः तत एलुकविष्कम्भसूत्रमफलं स्यात् तत आहउंबरविक्खंभम्मि वि, जति दोसा अतिगयम्मि सविसेसा। तह वि अफलं न सुत्तं, सुत्तनिवातो इमो जम्हा ॥ ३८५६॥ यद्यपि उम्बरविष्कम्भे दोषाः, अतिगते मध्यप्रवेशे सविशेषाः, तथापि सूत्रमफलं न भवति। यस्मादयं सूत्रनिपातः सूत्रविषयः ॥ ३८५६ ।। तमेव दर्शयतिउजाण घडा-सत्थे, सेणा-संवट्ट-वय-पवादी वा। बहिनिग्गमणे जन्ने, भुंजइ य जहिं पहियवग्गो ॥ ३८५७ ॥ उज्जाणत्ति औद्यानिक्यां निर्गतो जन उद्याने भुते घटाभोज्यं नाम महत्तराऽनुमहत्तरादिः बहिरावासितः। सार्थः वणिक्सार्थः । सेना स्कन्धावारः । संवतः नाम यत्र विषमादौ भयेन गाथा ३८५२-३८५९ उम्बरातिक्रमणसामाचारी १५०३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy