________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५०३ (A)
अत्र चोदक: प्राह-यदि एलुकविष्कम्भे एते दोषाः, अन्तःप्रविष्टे च सविशेषाः तत एलुकविष्कम्भसूत्रमफलं स्यात्
तत आहउंबरविक्खंभम्मि वि, जति दोसा अतिगयम्मि सविसेसा। तह वि अफलं न सुत्तं, सुत्तनिवातो इमो जम्हा ॥ ३८५६॥
यद्यपि उम्बरविष्कम्भे दोषाः, अतिगते मध्यप्रवेशे सविशेषाः, तथापि सूत्रमफलं न भवति। यस्मादयं सूत्रनिपातः सूत्रविषयः ॥ ३८५६ ।।
तमेव दर्शयतिउजाण घडा-सत्थे, सेणा-संवट्ट-वय-पवादी वा। बहिनिग्गमणे जन्ने, भुंजइ य जहिं पहियवग्गो ॥ ३८५७ ॥
उज्जाणत्ति औद्यानिक्यां निर्गतो जन उद्याने भुते घटाभोज्यं नाम महत्तराऽनुमहत्तरादिः बहिरावासितः। सार्थः वणिक्सार्थः । सेना स्कन्धावारः । संवतः नाम यत्र विषमादौ भयेन
गाथा ३८५२-३८५९ उम्बरातिक्रमणसामाचारी
१५०३ (A)
For Private And Personal