SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् खिंसेत हीलयेद् गृहस्थो यथा-एते वराका अलभमाना मध्ये प्रविशन्ति १५ । आसियावणाद्वारमाह-गलके गृहीत्वा बहिर्वने निक्षिपेत् १६ ॥ ३८५३॥ 'उद्वेजक'द्वारमाहदशम ताओ य अगारीओ, वीरल्लेणं व तासिया सउणी। उद्देशकः उव्वेगं गच्छेजा, कुरुंडितो नाम उवचरओ ॥ ३८५४॥ १५०२ (B) यथा वीरल्लेण धीवरेण [श्येनपक्षिणा] त्रासिता शकुनिका उद्वेगं गच्छति, तथा ता | अप्यगार्यः सहसाऽन्तःप्रविष्टेन साधुना त्रासिताः सत्य उद्धेगं गच्छेयुः १७। कुरुण्टितद्वारमाह गाथा कुरुण्टितो नाम उपचारकः, तदाशङ्कया वध-बन्धनादि कुर्यात् ॥ ३८५४ ॥ ३८५२-३८५९ अहवा भणेज एते, गिहवासम्मि वि अदिट्ठकल्लाणा। उम्बराति क्रमणदीणा अदिन्नदाणा, दोसेते णाउ नो पविसे ॥ ३८५५॥ सामाचारी अथवा ब्रूयात्-गृहवासेऽप्येते अदृष्टकल्याणा दीना अदत्तदाना आसीरन् तेन मध्ये ||१५०२ (B) || प्रविशन्ति। उपसंहारमाह- एतान् दोषान् ज्ञात्वा नो मध्ये प्रविशेत् ॥ ३८५५॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy