________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
खिंसेत हीलयेद् गृहस्थो यथा-एते वराका अलभमाना मध्ये प्रविशन्ति १५ । आसियावणाद्वारमाह-गलके गृहीत्वा बहिर्वने निक्षिपेत् १६ ॥ ३८५३॥
'उद्वेजक'द्वारमाहदशम
ताओ य अगारीओ, वीरल्लेणं व तासिया सउणी। उद्देशकः
उव्वेगं गच्छेजा, कुरुंडितो नाम उवचरओ ॥ ३८५४॥ १५०२ (B)
यथा वीरल्लेण धीवरेण [श्येनपक्षिणा] त्रासिता शकुनिका उद्वेगं गच्छति, तथा ता | अप्यगार्यः सहसाऽन्तःप्रविष्टेन साधुना त्रासिताः सत्य उद्धेगं गच्छेयुः १७। कुरुण्टितद्वारमाह
गाथा कुरुण्टितो नाम उपचारकः, तदाशङ्कया वध-बन्धनादि कुर्यात् ॥ ३८५४ ॥
३८५२-३८५९ अहवा भणेज एते, गिहवासम्मि वि अदिट्ठकल्लाणा।
उम्बराति
क्रमणदीणा अदिन्नदाणा, दोसेते णाउ नो पविसे ॥ ३८५५॥
सामाचारी अथवा ब्रूयात्-गृहवासेऽप्येते अदृष्टकल्याणा दीना अदत्तदाना आसीरन् तेन मध्ये ||१५०२ (B) || प्रविशन्ति। उपसंहारमाह- एतान् दोषान् ज्ञात्वा नो मध्ये प्रविशेत् ॥ ३८५५॥
For Private And Personal