________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५०५ (B)
जीतमिति५ । तत्र सति आगमादौ व्यवहारे यदि उत्परिपाट्या उत्क्रमेण व्यवहरति तदा प्रायश्चित्तं चत्वारो गुरुकाः। इयमत्र भावना- आगमे विद्यमाने यद्यन्येन सूत्रादिना व्यवहरति तदा चतुर्गुरुकम्। यदि पुनरागमो न विद्यते तदा श्रुतेन व्यवहर्त्तव्यम्। श्रुते विद्यमाने यद्याज्ञादिभिर्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तम्। यदा तु श्रुतमपि न विद्यते तदा आज्ञया व्यवहर्त्तव्यम्। आज्ञायां विद्यमानायां यदि धारणया प्रस्थापयति तदा चतुर्गुरुकम्। आज्ञाया अभावे धारणया व्यवहर्त्तव्यम्। यदि पुन: धारणायां सत्यां जीतेन व्यवहरति तदा चतुर्गुरुकम्। धारणाया अभावे जीतेन व्यवहर्त्तव्यमिति। तत्र "से तत्थ आगमे सिया" इत्यादिकस्य सूत्रावयवस्यायमर्थः- तत्र तस्मिन् व्यवहारपञ्चकमध्ये से तस्य साधोरागम: स्यात् तर्हि स आगमेन व्यवहारं प्रस्थापयेत् व्यवहरेत्, न शेषैः सूत्रादिभिः ॥ ३८६२ ॥
एतदेवाहआगमववहारी आगमेण ववहरइ सो न अन्नेणं। न हि सूरस्स पगासं, दीवपगासो विसेसेइ ।। ३८६३ ॥ स आगमव्यवहारी आगमेन व्यवहरति, न अन्येन श्रुतादिना, तस्य ततो हीनत्वाद्।
सूत्र ३
गाथा ३८६०-३८६३ पञ्चव्यवहाराः
|१५०५ (B)
For Private And Personal