SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७२५ (A) तदेवं नयवक्तव्यताऽपि कृता । भाष्यस्तुतिपरायणमिदमन्यकर्तृकं गाथाद्वयम्कप्प-व्ववहाराणं, भासं मोत्तूण वित्थरं सव्वं । पुव्वायरिएहि कयं, सीसाण! विएसत्थं ॥ ४६७४॥ भवसयसहस्समहणं, एवं नाहिंति जे उ काहिंति । कम्मरयविप्पमुक्का, मोक्खमविग्घेण गच्छंति ॥ ४६७५ ॥ उत्तानार्थम् ॥ देशक इव निर्देष्टा विषमस्थानेषु तत्त्वमार्गस्य । विदुषामतिप्रशस्यो जयति श्रीचूर्णिकारोऽसौ ॥ विषमोऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन । यदवापि तत्र पुण्यं तेन जनः स्यात् सुगतिभागी॥ दुर्बोधातपकष्टव्यपगमलब्धैकविमलकीर्तिभरः । टीकामिमामकार्षीत् मलयगिरि: पेशलवचोभिः ॥ गाथा ४४६७३-४६७५ उपसंहारः ४१७२५ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy