________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५४३ (A)
करोति, तथा दिवसे यः कल्पस्तं रजन्यामाचरति, रजन्यामपि यः कल्पस्तं दिवा समाचरति, यदि वा दिवसकल्पमूनमधिकं वा करोति, एवं रात्रिकल्पमपि। एतेषु यत् प्रायश्चित्तं तत् कालविषयम् ॥ ३९९३ ॥
साम्प्रतमेनामेव गाथां विवृणोतिवसिमे वि अविहिकरणं, संथरमाणम्मि खेत्तपच्छित्तं। अद्धाणे उ अजयणं, पवजणा चेव दप्पेणं ॥ ३९९४॥ कालम्मि उ संथरणे, पडिसेवति अजयणा व ओमम्मि। दिय-निसिमेराऽकरणं, ऊणऽहियं वा वि कालेणं ॥ ३९९५॥ वसिमेऽपि संस्तरतोऽपि यदविधिकरणं तन्निष्पन्नं क्षेत्रप्रायश्चित्तम्। तथा अध्वनि प्रपन्ने ||३९९२-३९९७
क्षेत्रादिषु अयतना अध्वनः प्रपदने वा दर्पण यत् प्रायश्चित्तम् ॥ ३९९४ ॥ तथा
प्रायश्चित्तम् काले सुभिक्षे संस्तरणेऽपि दुर्भिक्षकल्पं समाचरति दुर्भिक्षे वा समापतिते अयतना,
|१५४३ (A) दिवा-निशामर्यादाया अकरणम्, दिवसकल्पस्य रात्रौ रात्रिकल्पस्य दिवसे समाचरणमिति
गाथा
For Private And Personal