________________
श्री
H
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir भावः । यदि वा दिवसकल्पस्य रात्रिकल्पस्य ऊनमधिकं वा करणम् तन्निष्पन्नं कालविषयं
प्रायश्चित्तम् ॥ ३९९५॥ व्यवहार
भावविषयमाहसूत्रम् दशम
उद्देशकः १५४३ (B)
जोगतिए करणतिए, दप्प पमाए य पुरिसभावम्मि। एएसिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ३९९६॥
योगत्रिकं मनो-वाक्-कायलक्षणं, करणत्रिकं करण-कारणा-ऽनुमोदनारूपं, दर्षे | निष्कारणमकल्पस्य प्रतिषेवणं, प्रमादः पञ्चविधः, पुरुषो गुर्वादिलक्षणो वक्ष्यमाणः, एतेषु यत् प्रायश्चित्तं तद् भावे भावविषयम्। साम्प्रतमेतेषामेव पदानां विभागमहं समासेन वक्ष्ये ॥ ३९९६॥
तत्र योगत्रिककरणत्रिकभावनामाहजोगतिए करणतिए सुभासुभे तिविहकालभेएण। सत्तावीसं भंगा, दुगुणा वा बहुतरा वा वि ॥ ३९९७॥
गाथा ३९९२-३९९७
क्षेत्रादिषु प्रायश्चित्तम्
|१५४३ (B)
१. पमायपुरिसे य भा० ला.॥ २. समासेण- ला.॥
For Private And Personal