SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५२५ (B) एवम् उक्तेन प्रकारेण साधारणे क्षेत्रे सीमाच्छेदं कुर्वन्ति। ये पुनरन्ये तत्र पूर्वस्थितेष्वन्येषां क्षेत्राणामभावे [पश्चाद्] समागच्छन्ति ते सर्वे नियमश: नियमेन क्षेत्रत उपसम्पन्ना ज्ञातव्याः। अथ तत्र क्षेत्रे तेषां तथा स्थितानां सचित्तादीनां मध्ये किमाभाव्यं भवति ? किंवा न ? इति ॥ ३९३३ ॥ ३९३४॥ तत्राहनाल पुर-पच्छसंथुय, मित्ता य वयंसया य सच्चित्ते। आहार मत्तगतिगं, संथारग वसहिमच्चित्ते ॥ ३९३५॥ उग्गहम्मि परे एयं, लभते उ अखित्तितो। वत्थमादी विदिन्नं तु, कारणम्मि व सो लंभे ॥ ३९३६॥ नालबद्धाः पूर्वसंस्तुताः पश्चात्संस्तुता मित्राणि वयस्यकाश्च एतत् सच्चित्ते परे || गाथा परकीयेऽवग्रहे अक्षेत्रिको लभते। अचित्ते आहारम् अशनादिकं मात्रकत्रिकम् उच्चारमात्रकं१ ||३९३०-३९३६ क्षेत्रव्यवहारः प्रश्रवणमात्रकं२ श्लेष्ममात्रकं३ च, संस्तारकं परिशाटिरूपमपरिशाटिरूपं वा वसतिं च, वस्त्रादिकं पुनर्दत्तं लभते। कारणे अनिस्तरणादिलक्षणे पुनरदत्तमपि ॥ ३९३५ ॥ ३९३६ ॥ १५२५ (B) १. वि सो-ला.मु.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy