________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५२५ (B)
एवम् उक्तेन प्रकारेण साधारणे क्षेत्रे सीमाच्छेदं कुर्वन्ति। ये पुनरन्ये तत्र पूर्वस्थितेष्वन्येषां क्षेत्राणामभावे [पश्चाद्] समागच्छन्ति ते सर्वे नियमश: नियमेन क्षेत्रत उपसम्पन्ना ज्ञातव्याः। अथ तत्र क्षेत्रे तेषां तथा स्थितानां सचित्तादीनां मध्ये किमाभाव्यं भवति ? किंवा न ? इति ॥ ३९३३ ॥ ३९३४॥ तत्राहनाल पुर-पच्छसंथुय, मित्ता य वयंसया य सच्चित्ते। आहार मत्तगतिगं, संथारग वसहिमच्चित्ते ॥ ३९३५॥ उग्गहम्मि परे एयं, लभते उ अखित्तितो। वत्थमादी विदिन्नं तु, कारणम्मि व सो लंभे ॥ ३९३६॥
नालबद्धाः पूर्वसंस्तुताः पश्चात्संस्तुता मित्राणि वयस्यकाश्च एतत् सच्चित्ते परे || गाथा परकीयेऽवग्रहे अक्षेत्रिको लभते। अचित्ते आहारम् अशनादिकं मात्रकत्रिकम् उच्चारमात्रकं१ ||३९३०-३९३६
क्षेत्रव्यवहारः प्रश्रवणमात्रकं२ श्लेष्ममात्रकं३ च, संस्तारकं परिशाटिरूपमपरिशाटिरूपं वा वसतिं च, वस्त्रादिकं पुनर्दत्तं लभते। कारणे अनिस्तरणादिलक्षणे पुनरदत्तमपि ॥ ३९३५ ॥ ३९३६ ॥
१५२५ (B) १. वि सो-ला.मु.॥
For Private And Personal