________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१४८५ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तदेवं व्याख्यातो नवम उद्देशकः सम्प्रति दशम आरभ्यते । तत्र चेदमादिसूत्रम्
सूत्रम् - दो पडिमाओ, पण्णत्ताओ, तं जहा
१. जवमज्झा य चंदपडिमा २. वइरमज्झा य चंदपडिमा ।
5
जवमज्झं णं चंदपडिमं पडिवन्नस्स अणगारस्स निच्चं मासं वोसट्टकाए चियत्तदेहे जे केइ परीसहोवसग्गा समुप्पज्जेज्जा दिव्वा वा, माणुस्सगा वा, तिरिक्खजोणिया वा, अलोमा वा, पडिलोमा वा, तत्थ अणुलोमा ताव वंदेज्जा वा, नमंसिज्जा वा, सक्कारेज्जा वा, सम्माणेज्जा वा, कल्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जा, तत्थ पडिलोमा ताव अन्नयरेणं दंडेण वा, अट्ठिणा वा, जोत्तेण वा, वेत्तेण वा, कसेण वा काए आउट्टेज्जा, ० ते सव्वे उप्पन्ने सम्मं सहइ, खमइ, तितिक्खेइ, अहियासेइ ।
जवमज्झं णं चंदपडिमं पडिवन्नस्स अणगारस्स,
सुक्क पक्खस्स पाडिवर से कप्पइ एगा दत्ती भोयणस्स पडिगाहेत्तए, एगा
For Private And Personal
सूत्र
१-२
यवमध्य
वश्रमध्य
प्रतिमे
१४८५ (B)