________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५१२ (B)
सम्प्रति द्वितीयं तृतीयं च भङ्गमधिकृत्य विवक्षुरिदमाहपुव्व विणिग्गय पच्छा, पविट्ठ पच्छा य निग्गया पुग्विं। कयरेसि तेसि खित्तं ?, तत्थ इमा मग्गणा होति ॥ ३८८७॥
पूर्वं विनिर्गताः पश्चादन्यापेक्षया क्षेत्रे प्रविष्टाः, अपरे पश्चाद् विनिर्गताः अग्रेतननिर्गतापेक्षया र्वं प्रविष्टाः, कतरेषां तेषां क्षेत्रं भवति ?। तत्रेयं भवति मार्गणा ॥३८८७ ॥ तामेवाह
गाथा गेलनादीहिं कजेहिं, पच्छाऽइंताण होति खेत्तं तु।
४३८८६-३८९३
क्षेत्राभवन निकारणट्ठिया ऊ, पच्छाऽतिता उ न लभंति ॥ ३८८८॥
सामाचारी पूर्वं विनिर्गताः सन्तो यदि ग्लानादिभिः कार्यैः कारणैः पश्चादागच्छन्ति तदा तेषां ||१५१२ (B
/4/
१. अन्यापेक्षया- मु.॥२. निक्कारणं ठिया-ला.॥
For Private And Personal