SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार सूत्रम् दशम उद्देशकः १५१३ (A) पश्चाद् अतियताम् आगच्छतां भवति क्षेत्रम्। अथ निष्कारणं यत्र तत्र वा स्थितास्तेन पश्चादागतास्तदा ते पश्चादागच्छन्तो न लभन्ते क्षेत्रम् ॥ ३८८८ ॥ गतो द्वितीयो भङ्गः २। तृतीयभङ्गमधिकृत्याहपच्छा विणिग्गओ वि हु, दूराऽऽसन्ना समा व अद्धाणा। सिग्घगती उ सभावा, पुव्वं पत्तो लभति खेत्तं ॥ ३८८९॥ गाथायामेकवचनं स्पर्द्धकस्वाम्यपेक्षया। पश्चाद्विनिर्गतोऽपि निश्चितं दूराद् आसन्नात् समाद्वा अध्वनः स्वभावात् शीघ्रगतिरिति कृत्वा पूर्वं प्राप्तस्तदा स लभते क्षेत्रम् ॥ ३८८९॥ गाथा अह पुण असुद्धभावो गतिभेदं काउ वच्चती पुरतो। ३८८६-३८९३ क्षेत्राभवन मा एए गच्छंती, पुरतो त्ती ताहे न लभंति ॥ ३८९०॥ सामाचारी अथ पुनर्मा एते अन्ये पुरतो गच्छन्तीति यास्यन्तीति एवमशुद्धभावो गतिभेदं कृत्वा ||१५१३ (A) पुरतो याति तदा स पुरोगाम्यपि न लभते क्षेत्रम्, भावस्याशुद्धत्वात् ॥ ३८९० ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy