________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् दशम
उद्देशकः १५१३ (A)
पश्चाद् अतियताम् आगच्छतां भवति क्षेत्रम्। अथ निष्कारणं यत्र तत्र वा स्थितास्तेन पश्चादागतास्तदा ते पश्चादागच्छन्तो न लभन्ते क्षेत्रम् ॥ ३८८८ ॥
गतो द्वितीयो भङ्गः २। तृतीयभङ्गमधिकृत्याहपच्छा विणिग्गओ वि हु, दूराऽऽसन्ना समा व अद्धाणा। सिग्घगती उ सभावा, पुव्वं पत्तो लभति खेत्तं ॥ ३८८९॥
गाथायामेकवचनं स्पर्द्धकस्वाम्यपेक्षया। पश्चाद्विनिर्गतोऽपि निश्चितं दूराद् आसन्नात् समाद्वा अध्वनः स्वभावात् शीघ्रगतिरिति कृत्वा पूर्वं प्राप्तस्तदा स लभते क्षेत्रम् ॥ ३८८९॥
गाथा अह पुण असुद्धभावो गतिभेदं काउ वच्चती पुरतो।
३८८६-३८९३
क्षेत्राभवन मा एए गच्छंती, पुरतो त्ती ताहे न लभंति ॥ ३८९०॥
सामाचारी अथ पुनर्मा एते अन्ये पुरतो गच्छन्तीति यास्यन्तीति एवमशुद्धभावो गतिभेदं कृत्वा ||१५१३ (A) पुरतो याति तदा स पुरोगाम्यपि न लभते क्षेत्रम्, भावस्याशुद्धत्वात् ॥ ३८९० ॥
For Private And Personal