SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५१३ (B) www.kobatirth.org समयं पि पत्थियाणं, सभावसिग्घगतिणो भवे खेत्तं । एमेव य आसन्ने, दूरद्धाणीण जो एति ॥ ३८९१॥ समकमपि विवक्षितात् स्थानात् प्रस्थितानां मध्ये यः स्वभावशीघ्रगतिस्सन् पुरतो याति तस्य तत्क्षेत्रम्। एवम् आसन्ने आसन्नाध्वनीनो दूराध्वनीनो वा यः पुरतः समागच्छति अनुज्ञापयति च स लभते क्षेत्रम् ॥ ३८९१ ॥ अथवा समयं पत्ता, समयं चेव अणुण्णविते दोहिं । साहारणं तु तेसिं दोण्ह वि वग्गाण तं होइ ॥ ३८९२ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथवा आसन्नाद् दूरात् समाद्वा अध्वनः समकमेव तत् क्षेत्रं प्राप्ताः, समकमेव च द्वाभ्यामपि वर्गाभ्यां तत् क्षेत्रमनुज्ञापितं तदा तयोर्द्वयोरपि वर्गयोः साधारणं तत् क्षेत्रम् । गतस्तृतीयो भङ्गः ३ । चतुर्थे तु भङ्गे यदि पूर्वप्रविष्टैस्सह समकमनुज्ञापितं तत् क्षेत्रं तदा साधारणम्। अथ पश्चात् प्राप्तैरपि पूर्वमनुज्ञापितं तदा तेषामिति ४ । तदेवमुक्ता चतुर्भङ्गिकी ॥ ३८९२ ॥ सम्प्रति "सम सीमं तू पत्ताण" (गा. ३८८२) इत्यस्य व्याख्यानमाहअहवा समयं दोनिवि सीमं पत्ता उ, तत्थ जे पुव्विं । अणुजाणावे तेसिं, न जे उ दप्पेण अच्छंति ॥ ३८९३॥ For Private And Personal गाथा | ३८८६-३८९३ क्षेत्राभवन सामाचारी १५१३ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy