________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५१३ (B)
www.kobatirth.org
समयं पि पत्थियाणं, सभावसिग्घगतिणो भवे खेत्तं ।
एमेव य आसन्ने, दूरद्धाणीण जो एति ॥ ३८९१॥ समकमपि विवक्षितात् स्थानात् प्रस्थितानां मध्ये यः स्वभावशीघ्रगतिस्सन् पुरतो याति तस्य तत्क्षेत्रम्। एवम् आसन्ने आसन्नाध्वनीनो दूराध्वनीनो वा यः पुरतः समागच्छति अनुज्ञापयति च स लभते क्षेत्रम् ॥ ३८९१ ॥
अथवा समयं पत्ता, समयं चेव अणुण्णविते दोहिं । साहारणं तु तेसिं दोण्ह वि वग्गाण तं होइ ॥ ३८९२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अथवा आसन्नाद् दूरात् समाद्वा अध्वनः समकमेव तत् क्षेत्रं प्राप्ताः, समकमेव च द्वाभ्यामपि वर्गाभ्यां तत् क्षेत्रमनुज्ञापितं तदा तयोर्द्वयोरपि वर्गयोः साधारणं तत् क्षेत्रम् । गतस्तृतीयो भङ्गः ३ । चतुर्थे तु भङ्गे यदि पूर्वप्रविष्टैस्सह समकमनुज्ञापितं तत् क्षेत्रं तदा साधारणम्। अथ पश्चात् प्राप्तैरपि पूर्वमनुज्ञापितं तदा तेषामिति ४ । तदेवमुक्ता चतुर्भङ्गिकी ॥ ३८९२ ॥ सम्प्रति "सम सीमं तू पत्ताण" (गा. ३८८२) इत्यस्य व्याख्यानमाहअहवा समयं दोनिवि सीमं पत्ता उ, तत्थ जे पुव्विं । अणुजाणावे तेसिं, न जे उ दप्पेण अच्छंति ॥ ३८९३॥
For Private And Personal
गाथा
| ३८८६-३८९३ क्षेत्राभवन सामाचारी
१५१३ (B)