SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७१८ (A) ती भवति, सर्वमपि श्रुतं यथाभणितेन योगेन तस्य पठनीयं भवति ॥ ४६५१॥ अथ कस्य तीर्थकरस्य काले कियन्ति प्रकीर्णकान्यभवन् ? इत्यत आहचउदस य सहस्साइं, पइन्नगाणं तु वद्धमाणस्स । सेसाण जत्तिया खलु, सीसा पत्तेयबुद्धा उ ॥ ४६५२॥ भगवतो वर्द्धमानस्वामिनस्तीर्थे चतुर्दश प्रकीर्णकसहस्राण्यभवन् ॥ ४६५२ ॥ शेषाणां |* च तीर्थकृतां यस्य यावन्तः शिष्यास्तस्य तावन्ति प्रकीर्णकानि । प्रत्येकबुद्धा अपि तस्य तावन्तो भवन्ति ॥ ४६५२॥ सूत्र ३७ पत्तस्स पत्तकाले, एयाणिं जो उ उद्दिसे तस्स । गाथा ४६५२-४६५८ निज्जरलाभो विउलो, किह पुण ? तं मे निसामेह ॥ ४६५३॥ | वैयावृत्त्यम् पात्रस्य योग्यस्य परिणामकस्येत्यर्थः । एतेनापात्रेऽपरिणामकेऽतिपरिणामिके वा ददतो ४१७१८ (A) M महती श्रुताशातनेति प्रतिपादितम् । प्राप्ते काले यथोदिते एतानि प्रकीर्णकानि य उद्दिशति For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy