________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६५१ (B)
www.kobatirth.org
निज्जरा से, दुविहा आराहणा धुवा तस्स । अंतकिरियं च साहू, करेज्ज देवोववत्तिं वा ॥ ४३९६॥
Acharya Shri Kailashsagarsuri Gyanmandir
[ जी. भा. ५४१ - ५५३, नि. भा. ३९५२-३९६३]
इयं प्राग्वत् ॥ ४३९६ ॥
मुणिसुव्वयंतेवासी, खंदग दाहे य कुंभकारकडे । देवी पुरंदरजसा, दंडइ पालगक मरुओ य ॥ ४३९७॥
[उत्त.नि.११३जी.भा.५२८,नि.भा.३९६४]
कुम्भकारकृते नगरे दण्डकिर्नाम राजा । तस्य देवी पुरन्दरजसा । पालको नाम मरुकः पुरोहितः । तत्र भगवतो मुनिसुव्रतस्वामिनोऽन्तेवासी स्कन्दको नाम विहारक्रमेण गतः । स स्वशिष्याणां यन्त्रपीडनेन मारणं विशेषतो बालक्षुल्लकस्योपलभ्य सञ्जातकोपो यन्त्रपीडनेन मारितोऽग्निकुमारेषूत्पद्य जातिं स्मृत्वा समस्तस्यापि देशस्य दाहं कृतवान् । शिष्यास्तु समाधिप्राप्ता मृत्युमुपगताः ॥ ४३९७ ॥
For Private And Personal
गाथा
| ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः
१६५१ (B)