SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश: १५५१ (B) www.kobatirth.org जेसिं जीवाऽजीवा, उवलद्धा सव्वभावपरिणामा । सव्वाहि नयविहीहिं, केण कयं ? आगमेण कयं ॥ ४०२७ ॥ Acharya Shri Kailashsagarsuri Gyanmandir येषां श्रुतबलेन सर्वे जीवा अजीवाश्च उपलब्धा द्रव्यतः, सर्वेषामपि च भावानां पदार्थानामुपलब्धाः श्रुतज्ञानविषयाः परिणामाः पर्यायाः । कैः ? इत्याह- सर्वैर्नैगमादिभिः नयविधिभिः नयविकल्पैस्ते प्रत्यक्षज्ञानिन इव परस्य शोधिं जानन्ति । अत्र परप्रश्नः केन कृतं तत् श्रुतज्ञानं ? यस्येदृशं माहात्म्यम् ? अत आह— आगमेन केवलज्ञानेन कृतम् ॥ ४०२७ ॥ एतावेवाऽऽक्षेप - परिहारौ भावयति तं पुणकेण कयं तू, सुयनाणं जेण जीवमादीया । नज्जंति सव्वभावा ?, केवलनाणीण तं तु कयं ॥ ४०२८ ॥ [जीत क. भा. १२४] तत् पुनः श्रुतज्ञानं केन कृतं ? येन जीवादयः सर्वे भावा ज्ञायन्ते । सूरिराह - केवलज्ञानिभिः कृतम्, गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात् ॥ ४०२८॥ For Private And Personal *** गाथा ४०२२-४०२८ श्रुतज्ञानि स्वरूपादिः १५५१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy