SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १४९६ (A) वास्यां वास्या तक्षणे, चन्दने-चन्दनेनानुलेपने कल्पस्तुल्यो वासी-चन्दनकल्पो यथा वृक्षो भवति इति एवममुना प्रकारेण राग-द्वेषविमुक्तः अत एव सुख-दुःखसमोऽनुलोम-प्रतिलोमान् उपसर्गान् सम्यग् सहते ५॥ ३८३० ॥ साम्प्रतं "अन्ना[य] उंछं" इत्यस्य व्याख्यानमाहअन्नाउंछं दुविहं, दव्वे१ भावे य होइ नायव्वं । दव्बुंछं णेगविहं लोगरिसीणं मुणेयव्वं ॥ ३८३१॥ अज्ञातोञ्छं द्विविधम्। तद्यथा-द्रव्येभावे२ च। तत्र द्रव्योञ्छमनेकविधं लोकर्षीणां तापसानां ज्ञातव्यम्॥ ३८३१॥ तदेवानेकविधं द्रव्योञ्छमाहउक्खल खलए दव्वी, दंडे संडासए य पोत्ती य । आमे पक्के य तहा, दव्वोंछे होइ निक्खेवो ॥ ३८३२॥ ॥ दारं गाथा ३८३१-३८३६ अज्ञातोञ्छस्वरूपम् १४९६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy