________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१४९६ (A)
वास्यां वास्या तक्षणे, चन्दने-चन्दनेनानुलेपने कल्पस्तुल्यो वासी-चन्दनकल्पो यथा वृक्षो भवति इति एवममुना प्रकारेण राग-द्वेषविमुक्तः अत एव सुख-दुःखसमोऽनुलोम-प्रतिलोमान् उपसर्गान् सम्यग् सहते ५॥ ३८३० ॥ साम्प्रतं "अन्ना[य] उंछं" इत्यस्य व्याख्यानमाहअन्नाउंछं दुविहं, दव्वे१ भावे य होइ नायव्वं । दव्बुंछं णेगविहं लोगरिसीणं मुणेयव्वं ॥ ३८३१॥
अज्ञातोञ्छं द्विविधम्। तद्यथा-द्रव्येभावे२ च। तत्र द्रव्योञ्छमनेकविधं लोकर्षीणां तापसानां ज्ञातव्यम्॥ ३८३१॥
तदेवानेकविधं द्रव्योञ्छमाहउक्खल खलए दव्वी, दंडे संडासए य पोत्ती य । आमे पक्के य तहा, दव्वोंछे होइ निक्खेवो ॥ ३८३२॥ ॥ दारं
गाथा
३८३१-३८३६ अज्ञातोञ्छस्वरूपम्
१४९६ (A)
For Private And Personal